SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपराभ्यपात्रम् भाषांन अम्ब०१० १२१५० %AATER व्या०--अथेतरोऽपि श्रेणिकापेक्षयाऽपरोऽपि मुनिरपि वसुधां पृथिवीं विहरति विहारं करोति. कीदृशः सन् ? विमोहः सन् मोहरहितः सन्, अर्थात् केवली सन्. कीदृशो मुनिः? गुणसमृद्धः सप्तविंशतिसाधुगुणसहितः, | पुनः कीदृशः त्रिदंडविरतस्त्रिदंडेभ्यो मनोगकायानामशुभव्यापारेभ्यो विरतः, पुनः कीदृशः १ विहग इव विप्रमुक्तः, पक्षीव कचिदपि प्रतिबंधरहितो निःपरिग्रह इत्यर्थः, इति सुधर्मास्वामी जंबूस्वामिनंप्रति वदनि, अह मिति ब्रवीमि, इति महानिग्रंथीयमध्ययनं विंशतितमं संपूर्ण ॥२०॥ 8 इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां महानिग्रंथीयाख्यं विंशतितममध्यनं समा.॥ श्रीरस्तु.॥ ___अनंतर-पछी इतर एटले श्रेणिकनी अपेक्षाये अपर ए मुनि पण वसुधा पृथ्वीपर विहार करवा लाग्या. केवा थइने ! विगत मोहम्मोहरहित थइने अर्थात् केवळी थइने. मुनी केवा ? गुणसमृद्ध सतावीश साधुना गुणोथी संयुक्त वळी त्रिदंड विरत-एटले दामन वाणी तथा कायाना अशुभ व्यापारथी विराम पामेला अने पक्षीनी पेठे विप्रमुक्त-अर्थात चारे कोरथी प्रतिबंध रहित निःपरि ग्रह थयेला तथा त्रिगुप्तिगुप्त-मनोगुप्ति, वचनगुप्ति तथा कायगुप्ति ए प्रणे गुप्तिथी रक्षित-मुनि, राजाथी छूटा पड़ी विहारप्रवृत्त यया, 5. एम ९ गोलं ' आम सुधर्मास्वामीये बंदस्वामीने कयु. ॥६॥ ए प्रमाणे आ महानिग्रंथीयनामक बीशमं अध्ययन पूर्ण थयु. इति श्रीमद् उत्तराभ्ययननी उपाध्याय श्रीलक्ष्मीकीर्तिगणिना शिष्य लक्ष्मीवल्लभगणिए विरचित सूत्रार्थदीपिका नामनी टीकामां महानिग्रंथीय नामर्नु वीश अध्ययन समाप्त ययु. SACAARAKHAND For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy