________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपराभ्यपात्रम्
भाषांन अम्ब०१० १२१५०
%AATER
व्या०--अथेतरोऽपि श्रेणिकापेक्षयाऽपरोऽपि मुनिरपि वसुधां पृथिवीं विहरति विहारं करोति. कीदृशः सन् ? विमोहः सन् मोहरहितः सन्, अर्थात् केवली सन्. कीदृशो मुनिः? गुणसमृद्धः सप्तविंशतिसाधुगुणसहितः, | पुनः कीदृशः त्रिदंडविरतस्त्रिदंडेभ्यो मनोगकायानामशुभव्यापारेभ्यो विरतः, पुनः कीदृशः १ विहग इव विप्रमुक्तः, पक्षीव कचिदपि प्रतिबंधरहितो निःपरिग्रह इत्यर्थः, इति सुधर्मास्वामी जंबूस्वामिनंप्रति वदनि, अह
मिति ब्रवीमि, इति महानिग्रंथीयमध्ययनं विंशतितमं संपूर्ण ॥२०॥ 8 इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां
महानिग्रंथीयाख्यं विंशतितममध्यनं समा.॥ श्रीरस्तु.॥ ___अनंतर-पछी इतर एटले श्रेणिकनी अपेक्षाये अपर ए मुनि पण वसुधा पृथ्वीपर विहार करवा लाग्या. केवा थइने ! विगत
मोहम्मोहरहित थइने अर्थात् केवळी थइने. मुनी केवा ? गुणसमृद्ध सतावीश साधुना गुणोथी संयुक्त वळी त्रिदंड विरत-एटले दामन वाणी तथा कायाना अशुभ व्यापारथी विराम पामेला अने पक्षीनी पेठे विप्रमुक्त-अर्थात चारे कोरथी प्रतिबंध रहित निःपरि
ग्रह थयेला तथा त्रिगुप्तिगुप्त-मनोगुप्ति, वचनगुप्ति तथा कायगुप्ति ए प्रणे गुप्तिथी रक्षित-मुनि, राजाथी छूटा पड़ी विहारप्रवृत्त यया, 5. एम ९ गोलं ' आम सुधर्मास्वामीये बंदस्वामीने कयु. ॥६॥ ए प्रमाणे आ महानिग्रंथीयनामक बीशमं अध्ययन पूर्ण थयु. इति श्रीमद् उत्तराभ्ययननी उपाध्याय श्रीलक्ष्मीकीर्तिगणिना शिष्य लक्ष्मीवल्लभगणिए विरचित सूत्रार्थदीपिका नामनी
टीकामां महानिग्रंथीय नामर्नु वीश अध्ययन समाप्त ययु.
SACAARAKHAND
For Private and Personal Use Only