________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
उचराध्य
॥१२१३॥
RASAC
__हे महर्षे ! में तमने पूछीने एटले 'आ श्रामण्य तमे केम लीधुं ?, इत्यादिक प्रश्नो करीने तमारा ध्यानमा जे विघ्न को तेमज में आपने भोग करवा निमंत्रित कर्या, अर्थात्-'हे स्वामिन् भोगोने भोगवो' इत्यादि प्रार्थना करी ते सर्व मारा अपराध आपे धमाल | करवा योग्य छे, तो मारा ए सर्वे अपराधने आप क्षमा करशो. ॥ ५७ ।।
एवं थुणित्ताण स रायसीहो। अणगारसीहं परमाइ भत्तीए ॥
सओरोहो सपरिअणो संबंधबो। धम्माणुरत्तो विमलेण चेपसा ॥ ५८ ॥ आवी रीते ते राजालोमा सिंहसमो श्रेणिक, अनगार-साधुओमा सिंहतुल्य ए मुनीनी परमभक्ति बड़े स्तुति करीने पोताना अवरोध जनाना सहित तथा परिजन बने बांधवोए सहित निर्मल चित्तधी धर्ममा अनुरक्त थयो, ५८
व्या०-स राजसु सिंहो राजसिंहः श्रेणिको राजा एवममुना प्रकारेण तमनगारसिंह मुनिसिंह परमयोत्कृ8.टया भक्त्या स्तुत्वा विमलेन निर्मलेन चेतसा धर्मानुरक्तोऽभूदिति शेषः, कीरशः श्रेणिका ? सावरोधोंत:पुरेण ६ सहितः, पुनः कीदृशः सपरिजनः सह परिजनैर्वर्तत इति मपरिजनो भृत्यादिवर्गसहितः पुनः कीदृशः १ स
बांधवः सह बांधवैर्धातृप्रमुखैर्वर्तत इति सांधवः. पुरापि बनवाटिकायां सर्वातःपुरपरिजनबांधवकुटुंबसहित एव क्रीडां कर्तुमागात्, ततो मुनेर्वाक्यश्रवणात् सर्वपरिकरयुक्तो धर्मानुरक्तोऽभूदित्यर्थः ॥२८॥
ते राजाओमां सिंह जेवो राजसिंह श्रेणिक राजा आ प्रकारे ते अनगारसिंह साधुअोमा सिंहसमा मुनिने परम-उत्कृष्ट भक्ति बडे स्तुति करीने विमल=निर्मल चित्तथी धर्मानुरक्त थयो (एटलं शे लेवानुं ) केवो श्रेणिक ? सावरोध-अंतापुर सहित नेपाल
SCHEES
For Private and Personal Use Only