________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराज्ययानम् | ॥१२१२॥
CHA
भाषांतर अध्य०१० ॥१२१२॥
%
AC5
तं सिणाहो अणाहाणं । सधभूयाण संजया । वामेमि ते महाभाग । इच्छामि अणुसासिउं ॥ ५६ ।।
है संयत ! तमे अनाथ एवा सर्वभूतजमाणीमात्रमा नाथ छो, तेथी हे महाभाग्यवान् ! तमने क्षमापन कर ईखमाबु छ भने अनुशासन आपना पासेची शिक्षण लेवा इच्छु छु. १६
व्या-हे संयन ! त्वमनाथानां सर्वभूताना अमानां स्थावराणां जीवानां नाथोऽसि. हे महाभाग ! हे महाभाग्ययुक्त ! ते इति त्वामहं क्षमामि. मया पूर्व यस्तवापराधः कृतः स शंतव्य इत्यर्थः. अथ भवतोऽनुशासयितुं त्वत्त शिक्षयितुमात्मानमिच्छामि, मदीय आत्मा तवाज्ञावर्ती भवत्वितीच्छामीत्यर्थः ।। ६६ ।
हे संयत-महामुने ! तमे अनाथ एवा आ सर्वभूत-त्रस तथा स्थावर जीवोना नाथ छो. हे महा भाग्ययुक्त! हुं नमने खमार्बु छु. में प्रथम आपनो जे अपराध कयों ते आपे क्षमा करवो. हवे हुँ आफ्नाथी मारा आत्माने कंपण अनुसासन-सदुपदेश शिक्षण मळे एम इच्छु छु. एटले मारो आत्मा आपनी आज्ञामां वः एम इच्छु छु.॥६॥ पुच्छिऊण मए तुम्भ । झाणविग्यो य जो कओ। निमंतिओ य भोगेहिं । तं सव्वं मरिसेहि मे ॥ ५७।। में तमने पूछीने तमारा भयानमा जे विन कर्यो तथा भोग बड़े में तमने निमंत्रित कर्या ते माझं सर्वे क्षमा करो. ५०
व्या-हे महर्षे! मया तुभ्यं पृष्ट्वा प्रश्नं कृत्वा यस्तव ध्यानविघ्नः कृतः, च पुन गैः कृत्वा निमंत्रितः, भो स्वामिन् ! भोगान् ! सुंश्वेत्यादिप्रार्थना तव कृता, तं सर्व मे ममापराधं क्षंतुमर्हसि, मर्व ममापराध क्षमस्वेत्यर्थः ।। ५७॥
+4%
A
+
For Private and Personal Use Only