________________
Shri Mahavir Jain Aradhana Kendra
उपराज्ययम ॥१६११।
www.kobatirth.org
ते कहे छे. हे मुने ! यथाभूत- जेवं वस्तुताथी ले तेनुं अनाथपणुं मने आपे मारी रीते दर्शाव्यं तमे मने मारुं पण अनाथपणु सम्यक् प्रकारे समजा एवो भाव छे. ॥ ५४॥
तुम्हे सुद्धं खु मणुस्सजम्मं । लाभा सुलद्वा य तुमे महेसी ॥
तुम्हे साहाय संबंधवा । जं भे ठिया मग्गे जिणुत्तमाणं ॥ ५५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तमे निश्वये मनुष्यजन्म साएं मेळन्युं तथा है महवें ! लाभ रुपवर्ग विद्या आदिकमी प्राप्ति पण तमे सारी रीते संपादन करी वळी तमेज सनाय तथा सांधव हो के जे जिनोसमना मार्गमां स्थित हो. ५५
व्या-किं श्रेणिक आह-हे महर्षे ! मानुष्यं जन्म 'खु' इति निश्चयेन सुलब्धं, सफलं त्वदीयं मानुष्यं जन्म. हे महर्षे । त्वयैव लाभा रूपवर्णविद्यादीनां लाभाः सुलब्धाः रूपलावण्यादिप्राप्तयः सुप्राप्ताः. हे महर्षे ! यूत्रमेव सनाथाः, आत्मनो नाथत्वान्नाथसहिताः च पुनर्यूयमेव सबांधवा ज्ञातिकुटुंबसहिताः यद्यस्मात्कारणात् 'मे' भवतो जिनोत्तमानां तीर्थकराणां मार्ग स्थिताः ॥ ५५ ॥
श्रेणिक राजा बोल्या १ ते कहे छे-हे महर्षे ! मानुष्य जन्म 'सु' निश्चये आपे सुलब्ध = सारं लीधुं, अर्थात् तमारुं मानुध्यजन्म सफळ थयुं. वळी हे महये ! रूप वर्ण विद्या वगेरेना लाभ पण तमेज सम्यक् प्रकारे मेळव्या कहेवाय. रूपलावण्यादिनी प्राप्ति पण तमने सफळ नीवडी गणाय तथा तमेज सनाथ छो-आत्माना नाथ होवाथी नाथ सहित छो अने बळी तमेज सबांधव = ज्ञाति कुटुंब सहित छो, कारण के 'ले' आप पोते जिनोम तीर्थकरोना मार्गमां स्थित छो=दृढताथी वर्चो हो. ॥। ६५ ।।
For Private and Personal Use Only
भाषांतर
अध्य०२०
१२११०