________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
उत्तराध्ययनसूत्रम्
॥६६७||
| विषयासक्त, अने अब्रह्मचारी मैथुनाभिलाषी; अथवा अब्रह्म कामसेवा-मांज रमनारा.५
केयरे आगच्छइ दित्तरूए । कोले विकराले पोकनासे । ओमेचेले पंसुपिसायभूए संकरसं परिहरिय कंठे ॥६॥ भाषांतर [दित्तरूवे जीभत्सरूपवाळो तथा [काले] श्याम [विकराळे] विकराळ तथा (पोकनासे) चीयो तथा [ओमचेलप] अव्यवस्थित
JE अध्य०१२ वस्त्रवाळो (पंसुपिसायभूए) धूलिथी खरडायलो-भूत तेवो [सकरदूस] सकर दूष्यने (कटे) काठमा [परिहरित] पहेरीने (कयरे)
॥६६७॥ कोण [आगच्छइ आवे छे! ६
व्या०-कतरः कोऽयमागच्छति? अतिशयेन क इति कतरः, एकारः प्राकृतत्वात् , परमयं कीदृशः? दीप्तरूपी बीभत्सरूपो दीप्तवचनं बोभत्सार्थवाचकं. पुनः कीदृशः कालः कालवर्णः, पुनः कीदृग? विकरालो विकृतांगोपांगधरः, | लंयोष्टदंतुरत्वादिविकारयुक्तः, पुनः कीदृशः? पोकनाशः, पोका अग्रे स्थूलोन्नता मध्ये निम्ना चिप्पट्टा नासा यस्य स पोक्कनाशः, पुनः कीदृग? अचमचेलः, अवमान्यसाराणि चेलानि वस्त्राणि यस्य सोऽवमचेलः, मलाविलत्वेन जीर्ण| स्वेन त्याज्यप्रायवस्त्रधारीत्यर्थः. पुनः कीदृशः? पांशुपिशाचभूतः, पांशुना रजसा पिशाचभूतः पांशुपिशाचभूतः, धल्या | व्याप्सावगुंठितशरीरत्वेन मलिनवस्त्रत्वेन भूततुल्य इत्यर्थः एतादृशः कोऽयं शकरदृष्यं कंठे परिवृत्य अबागच्छति? | समीपे आगतं दृष्ट्वा एवमूचुरित्यर्थः, शंकर उत्करटकस्तत्रस्थं दुष्यं वस्त्रं शंकरदृष्यं. यद्यपि तस्य साधोवस्त्रमुत्करटकस्य | नास्ति, तथापि तेषामत्यतघृणोत्पादकत्वेन तरुक्तं, कोऽयमुत्करटकस्य वस्त्रं कंठे परिधृत्य पिशाचसदृशो भ्रमन्नत्रागच्छति? स हि हरिकेशीसाधुः कुत्रापि आत्मीयमुपकरणं न मुंचति, सर्व वस्त्रोपच्युपकरणादिकं गृहीत्वैव भिक्षाद्यर्थ
美美美美泥北北北我我我我我
For Private and Personal Use Only