SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir उत्तराध्ययनसूत्रम् ॥६६७|| | विषयासक्त, अने अब्रह्मचारी मैथुनाभिलाषी; अथवा अब्रह्म कामसेवा-मांज रमनारा.५ केयरे आगच्छइ दित्तरूए । कोले विकराले पोकनासे । ओमेचेले पंसुपिसायभूए संकरसं परिहरिय कंठे ॥६॥ भाषांतर [दित्तरूवे जीभत्सरूपवाळो तथा [काले] श्याम [विकराळे] विकराळ तथा (पोकनासे) चीयो तथा [ओमचेलप] अव्यवस्थित JE अध्य०१२ वस्त्रवाळो (पंसुपिसायभूए) धूलिथी खरडायलो-भूत तेवो [सकरदूस] सकर दूष्यने (कटे) काठमा [परिहरित] पहेरीने (कयरे) ॥६६७॥ कोण [आगच्छइ आवे छे! ६ व्या०-कतरः कोऽयमागच्छति? अतिशयेन क इति कतरः, एकारः प्राकृतत्वात् , परमयं कीदृशः? दीप्तरूपी बीभत्सरूपो दीप्तवचनं बोभत्सार्थवाचकं. पुनः कीदृशः कालः कालवर्णः, पुनः कीदृग? विकरालो विकृतांगोपांगधरः, | लंयोष्टदंतुरत्वादिविकारयुक्तः, पुनः कीदृशः? पोकनाशः, पोका अग्रे स्थूलोन्नता मध्ये निम्ना चिप्पट्टा नासा यस्य स पोक्कनाशः, पुनः कीदृग? अचमचेलः, अवमान्यसाराणि चेलानि वस्त्राणि यस्य सोऽवमचेलः, मलाविलत्वेन जीर्ण| स्वेन त्याज्यप्रायवस्त्रधारीत्यर्थः. पुनः कीदृशः? पांशुपिशाचभूतः, पांशुना रजसा पिशाचभूतः पांशुपिशाचभूतः, धल्या | व्याप्सावगुंठितशरीरत्वेन मलिनवस्त्रत्वेन भूततुल्य इत्यर्थः एतादृशः कोऽयं शकरदृष्यं कंठे परिवृत्य अबागच्छति? | समीपे आगतं दृष्ट्वा एवमूचुरित्यर्थः, शंकर उत्करटकस्तत्रस्थं दुष्यं वस्त्रं शंकरदृष्यं. यद्यपि तस्य साधोवस्त्रमुत्करटकस्य | नास्ति, तथापि तेषामत्यतघृणोत्पादकत्वेन तरुक्तं, कोऽयमुत्करटकस्य वस्त्रं कंठे परिधृत्य पिशाचसदृशो भ्रमन्नत्रागच्छति? स हि हरिकेशीसाधुः कुत्रापि आत्मीयमुपकरणं न मुंचति, सर्व वस्त्रोपच्युपकरणादिकं गृहीत्वैव भिक्षाद्यर्थ 美美美美泥北北北我我我我我 For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy