________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१२
॥६६६॥
व्या-तं हरिकेशबलं साधु एज्जंतं आयांतं पासिऊण दृष्ट्वा अनार्या दुष्टा ब्राह्मणा उपहसंति, उपहासं कुर्वति. | उत्तराध्य
कीदृशं तं? तपसा दुर्थलीकृतं, पुनः कीदृशं त? प्रांतोपध्युपकर गं जीर्णवस्त्रोपधिधारक, प्रांत जीर्ण मलिनत्वादिना यनसूत्रम्
आसारं उपधिर्व कल्पादिः, स एव उपकरणं धर्मोपष्टंभहेतुरस्येति प्रांतोपध्युपकरणस्तं प्रांतोपध्युपकरणं. ॥४॥ ॥६६६|| ते हरि के शबळ साधुने आवता जोइने ते अनार्य दुष्ट ब्राह्मणा उपहास करवा लाग्या. केवा ते मुनि? तपें करी कृश थयेला तथा प्रांत=जीर्ण-मलिनताने लीधे असार उपधि-वर्षाकल्पादि, एज छे उपकरण धर्मोपष्टंभक हेतु जेने एवा. ४
जाईमयपडित्थद्धा । हिंसगा अजिइंदिया । अबभचारिणो बाला । इमं वयंणमवैवी ॥५॥ JE] [जाइमयपडित्थद्धा] जातिमदथी गर्वित थयेला तथा [हिंसगा] हिंसक तथा (अजिइंदिआ) इंद्रिओने वश नहि राखनारा तेथी (अबभचारिणा) ब्रह्मचर्य नहिं सेवनारा ते (बाला] अज्ञानीओ (इम वयण) आ प्रमाणे वचन (अब्बबी) बोल्या: ५
व्या०-ते ब्राह्मणा याला विवेकविकला इदं वचनमब्रुवन्. कीदृशास्ते? जातिमदप्रतिस्तब्धाः, जातिमदेन ब्राह्मपयुद्भवत्वेन यो मदोऽहंकारस्तेन प्रतिस्तब्धा अनन्ना जातिमदप्रतिस्तब्धाः, पुनः कीदृशाः? हिंस्रका जीवहिंसाकरणशीला:. पुनः कीदृशाः? अजितेंद्रिया विषयासकाः, पुनः कोदृशाः? अब्रह्मचारिणो मैथुनाभिलाषिणः, अब्रह्मणि कामसेवायां चरंति रमते इति अब्रह्म वारिणः कुशाला इत्यर्थः ॥ ५॥ ते ब्राह्मणाः किमब्रुवन्नित्याह
ते ब्रह्मणो बाल= विवेक हीन आq वचन बोल्या. केवा. ते ब्राह्मणो? जातिना मदथी अर्थात् अमे ब्राह्मणीमां जन्मेला छइये | एम मनमा धारीने मद-गर्व आववाथी प्रतिस्तब्ध अक्कड अनम्र रहेनारा, वळी हिंस्रक जीवहिंसा करनारा तथा अजितेंद्रिय
For Private and Personal Use Only