SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्य०१२ ॥६६६॥ व्या-तं हरिकेशबलं साधु एज्जंतं आयांतं पासिऊण दृष्ट्वा अनार्या दुष्टा ब्राह्मणा उपहसंति, उपहासं कुर्वति. | उत्तराध्य कीदृशं तं? तपसा दुर्थलीकृतं, पुनः कीदृशं त? प्रांतोपध्युपकर गं जीर्णवस्त्रोपधिधारक, प्रांत जीर्ण मलिनत्वादिना यनसूत्रम् आसारं उपधिर्व कल्पादिः, स एव उपकरणं धर्मोपष्टंभहेतुरस्येति प्रांतोपध्युपकरणस्तं प्रांतोपध्युपकरणं. ॥४॥ ॥६६६|| ते हरि के शबळ साधुने आवता जोइने ते अनार्य दुष्ट ब्राह्मणा उपहास करवा लाग्या. केवा ते मुनि? तपें करी कृश थयेला तथा प्रांत=जीर्ण-मलिनताने लीधे असार उपधि-वर्षाकल्पादि, एज छे उपकरण धर्मोपष्टंभक हेतु जेने एवा. ४ जाईमयपडित्थद्धा । हिंसगा अजिइंदिया । अबभचारिणो बाला । इमं वयंणमवैवी ॥५॥ JE] [जाइमयपडित्थद्धा] जातिमदथी गर्वित थयेला तथा [हिंसगा] हिंसक तथा (अजिइंदिआ) इंद्रिओने वश नहि राखनारा तेथी (अबभचारिणा) ब्रह्मचर्य नहिं सेवनारा ते (बाला] अज्ञानीओ (इम वयण) आ प्रमाणे वचन (अब्बबी) बोल्या: ५ व्या०-ते ब्राह्मणा याला विवेकविकला इदं वचनमब्रुवन्. कीदृशास्ते? जातिमदप्रतिस्तब्धाः, जातिमदेन ब्राह्मपयुद्भवत्वेन यो मदोऽहंकारस्तेन प्रतिस्तब्धा अनन्ना जातिमदप्रतिस्तब्धाः, पुनः कीदृशाः? हिंस्रका जीवहिंसाकरणशीला:. पुनः कीदृशाः? अजितेंद्रिया विषयासकाः, पुनः कोदृशाः? अब्रह्मचारिणो मैथुनाभिलाषिणः, अब्रह्मणि कामसेवायां चरंति रमते इति अब्रह्म वारिणः कुशाला इत्यर्थः ॥ ५॥ ते ब्राह्मणाः किमब्रुवन्नित्याह ते ब्रह्मणो बाल= विवेक हीन आq वचन बोल्या. केवा. ते ब्राह्मणो? जातिना मदथी अर्थात् अमे ब्राह्मणीमां जन्मेला छइये | एम मनमा धारीने मद-गर्व आववाथी प्रतिस्तब्ध अक्कड अनम्र रहेनारा, वळी हिंस्रक जीवहिंसा करनारा तथा अजितेंद्रिय For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy