________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययनसूत्रम्
॥६६५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| यत्नवान् वळी आदान= वस्त्र पात्र आदिक उपकरणोतुं ग्रहण तथा निक्षेप=र बखादिकने मूकवा वगैरे व्यवहारमां संयत = संयमवान, |तथा सुसमाहित=अत्यंत समाहित स्थिरचित्तवाळो, पंच समितियुक्त ते साधु हतो. २
मणगुलो बगुलो। कायगुत्तो जिइंदिओ ॥ भिक्खिा वंभजमि । जन्नबीडबडिओ ॥ ३ ॥ तथा [मणगुत्तो] मनोगुप्तिवाळा तथा [कायगुत्तो] कायगुप्तियाळा [जीइदिओ] जितेंद्रिय एवा ते मुनि (भिखट्टा) भिक्षाने माटे (भजम्मि) ब्रह्मपूजन करवामां आवे छे एवा [जनवाड'] यज्ञना पाडामां [उवडिओ ] प्राप्त थया. ३
व्या० - पुनः कीदृश: ? मनोगुप्त्या गुप्तो मनोगुप्तः, पुनर्वचनगुप्त्या गुप्तो वचोगुप्नः पुनः कायगुप्त्या गुप्तः कायगुप्तः इत्यत्र सर्वत्र मध्यपदलोरी मनामः पुनर्जितेंद्रियः, एतादृशो हरिकेशवलः साधुभिक्षार्थ ब्राह्मणानां ईज्या ब्राह्मणेज्या, तस्यां ब्राह्मणयजराठके उपस्थितः यत्र ब्राह्मणा यज्ञं कुर्वेति तत्र यज्ञपाटकांतिके प्राप्तः ॥ ३ ॥
मनोविडे गुप्त, वचनगुप्तिवढे गुप्त, तथा कायगुप्तिवडे गुप्त; अहीं सर्वत्र मध्यमपदलोपी समास समजवो. वळी ते जितेंद्रिय एवो हरिकेशवळ साधु भिक्षा अर्थे ब्राह्मणोनी ज्यां इज्या थती हती तेवा यज्ञवाट=स्थाने आव्यो=ज्यां ब्राह्मणो यज्ञ करता हता त्यां यज्ञ| वाट=यज्ञप्रदेशमां आवी उभो. ३
तं पासिणमेज्जतं । तत्रेण परिसोसियें || पंतोबहिओपगरणं । उवहसंति अगारिया ॥ ४ ॥
(तवेण) नप वडे (परिसोसिभं) कृश थयेला, [पंतोषहिउवगरण] औपग्रहिक जेनी पासे छे एवा (तं) ते मुनिने (रजत) आवता (पासिउण) जोहने [ अणारिआ] अनार्यो [ उपहसति] हसवा लाग्या. ४
For Private and Personal Use Only
毛毛時光華
भाषांतर अध्य०१२
।। ६६५।।