SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेने धारण करनार.१ उत्तराध्य-1BE भाषांतर यनसूत्रम् इरिएमण भासाए । उच्चारसमिईसु य ।। जओ आधाणनिक्खेवे । सर्जओ सुसमाहिओ ॥२॥ अध्य०१२ (इरिएसणभासाए उच्चारेसमिइसु) इ, एषणा, भाषा अने उच्चार समितिने विषे [अ] तथा (आयाणनिक्खेवे) आ दान ग्रहण कर॥६६४॥ बाने विषे (जओ) यतनाबाळा तथा (संजओ) संयमयुक्त [सुसमाहिओ] समाधिचत एवा ते मुनि हता ॥२॥ ॥६६४॥ ८) व्या०-पुनः कथंभूतो हरिकेशीवलो मुनिः? ईर्यैषणाभाषोचारसमितिषु जओ इति यतो यत्नवान्. ईर्या च एषणा च | भाषा च उच्चारश्च ईर्थेषणाभाषोचारास्तेषां समितयः सम्यव्यवहारा इषणाभाषोच्चारसमितयस्तास्तु ईरणं ईयां गम-BE | नागमनं, तस्य समिती गमनागमनव्यवहारे यत्नवान्. एषणमेषणा आहारग्रहणं, तत्र समितिरेषणासमितिस्तत्र यत्नवान्. एवं भाषासमिती भापाव्यवहारे यत्नवान. 'भासाए' इत्यत्र एकार आषत्वात् तिष्टति. उचाररसमितौ मूत्र| पुरीषादिपरिष्टापन विधौ यत्नवान, पुनः कोदशो हरिकेशीयलः साधुः? आदान निक्षेपे वस्त्रापात्राापकरणग्रहणमोJEचने सं सम्यक्प्रकारेण यतः संयतः संयमी. पुनः कीदृशः? सुतरामतिशयेन समाधितः समाधिसहितः, चित्तस्थैर्यस|हित इत्यर्थः. पंचसमितियुक्तः स साधुरस्ती यर्थः ॥ २ ॥ पुनः ते हरिकेशबळ केवो हतो? इर्या एपणा भाषा तथा उच्चार, इत्यादिकनी समिति सम्यकव्यवहारमा यत=ध्यान राखनार इर्या=जवू आवद्यु, तेनी समितिमां, अर्थात् गमनागमन व्यवहारमा सर्वदा यत्नवान् रहेतो तथा एपणा=आहार ग्रहण समितिमां पण | यत्नवान्, एवीजरीते भाषासमिति=भाषण व्यवहारमा पण यत्नवान, वळी उच्चार=मूत्र पुरीपादिकना परिस्थापन व्यवहारमा पण For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy