________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेने धारण करनार.१ उत्तराध्य-1BE
भाषांतर यनसूत्रम् इरिएमण भासाए । उच्चारसमिईसु य ।। जओ आधाणनिक्खेवे । सर्जओ सुसमाहिओ ॥२॥
अध्य०१२ (इरिएसणभासाए उच्चारेसमिइसु) इ, एषणा, भाषा अने उच्चार समितिने विषे [अ] तथा (आयाणनिक्खेवे) आ दान ग्रहण कर॥६६४॥ बाने विषे (जओ) यतनाबाळा तथा (संजओ) संयमयुक्त [सुसमाहिओ] समाधिचत एवा ते मुनि हता ॥२॥
॥६६४॥ ८) व्या०-पुनः कथंभूतो हरिकेशीवलो मुनिः? ईर्यैषणाभाषोचारसमितिषु जओ इति यतो यत्नवान्. ईर्या च एषणा च | भाषा च उच्चारश्च ईर्थेषणाभाषोचारास्तेषां समितयः सम्यव्यवहारा इषणाभाषोच्चारसमितयस्तास्तु ईरणं ईयां गम-BE | नागमनं, तस्य समिती गमनागमनव्यवहारे यत्नवान्. एषणमेषणा आहारग्रहणं, तत्र समितिरेषणासमितिस्तत्र
यत्नवान्. एवं भाषासमिती भापाव्यवहारे यत्नवान. 'भासाए' इत्यत्र एकार आषत्वात् तिष्टति. उचाररसमितौ मूत्र| पुरीषादिपरिष्टापन विधौ यत्नवान, पुनः कोदशो हरिकेशीयलः साधुः? आदान निक्षेपे वस्त्रापात्राापकरणग्रहणमोJEचने सं सम्यक्प्रकारेण यतः संयतः संयमी. पुनः कीदृशः? सुतरामतिशयेन समाधितः समाधिसहितः, चित्तस्थैर्यस|हित इत्यर्थः. पंचसमितियुक्तः स साधुरस्ती यर्थः ॥ २ ॥
पुनः ते हरिकेशबळ केवो हतो? इर्या एपणा भाषा तथा उच्चार, इत्यादिकनी समिति सम्यकव्यवहारमा यत=ध्यान राखनार इर्या=जवू आवद्यु, तेनी समितिमां, अर्थात् गमनागमन व्यवहारमा सर्वदा यत्नवान् रहेतो तथा एपणा=आहार ग्रहण समितिमां पण | यत्नवान्, एवीजरीते भाषासमिति=भाषण व्यवहारमा पण यत्नवान, वळी उच्चार=मूत्र पुरीपादिकना परिस्थापन व्यवहारमा पण
For Private and Personal Use Only