SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्य०१२ ॥६६२ पिना शरीरने आवृत करी तेना जे भिन्नरूप करीने ते राजकन्या पाणिग्रहण कयु. उत्तराध्य | एकरात्रि यावद्रक्षिता, प्रभाते यक्षा दरोभूतः, स्वाभाविकरूपो यतिस्तानाह, भद्रे ! अहं संयमी नैव स्त्रीस्पर्श यनसूत्रम् विधा शुध्ध्या करोमि, न मया त्वत्करः करेण गृहीतः, किंतु मक्तेन यक्षेणैव त्वं विडंविता, स च सांप्रतं दूरे गतः, ॥६६२॥ मत्तस्त्वं दूरे भव ? महर्षिणेत्युक्ता सा प्रभाते सर्व स्वप्नमिव मन्यमाना भृशं विखिन्ना राज्ञो गृहे गता, सर्व तत्स्वरूपं राज्ञ आचख्यो. तदानीं राज्ञः पुर उपविष्टेन रुद्रदेवपुरोहितेनोक्तं, राजन्नियं ऋषिपत्नी, तेन मुक्ता ब्राह्मणाय दीयते, | ततो राज्ञा सा तस्येव दत्ता. एक रात्री राखी प्रभाते यक्ष नोकळी गयो. स्वाभाविकरूपवाळा यतिए तेणीने कह्यु.-'हे भद्रे! हुं संयमा स्त्री स्पर्श पण न करु. में तारो हाथ झाल्यो नथी किंतु मारा भक्त यक्षे तने छेतरी अने ते यक्षतो हवे दूर जतो रह्यो. तुं माराथी छेटे जती रहे. महर्षिए आम कह्यु त्यारे ते राजपुत्री सवारे वधुं स्वप्नतुल्य मनमां मानती खिन्नमनी राजगृहमा आवीने बधो वृत्तांत राजा Jtआगळ कही देखाइयो. आ वख्ते पांसे बेठेला रुद्रदेवनामना पुरोहिते का के-'हे राजन्! आ ऋषिपत्नी थइ, हवे तेणे मूकी | दीधी तो ब्राह्मणने दइ देवाय.' त्यारे राजाये ए पुरोहितनेज पुत्री आपी दीधी. | पुरोहितोऽपि तयासह विषयसुखमनुभवन् कियंत कालं निनाय. अन्यदा तस्या यज्ञपत्नीत्वकरणाथै यज्ञस्तेन कर्तुमारब्धः, तत्र यज्ञमंडपे देशांतरेभ्योऽनेकभवाः समायाताः, तदर्थ भोजनसामग्री तत्र प्रगुणीकृता. अस्मिन्नवसरे तत्र स महर्षिर्मासोपवासपारणके गोचो भ्रमन् यक्षमंडपे समायातः, इत्यादि कथानकं हरिकेशीयलस्योक्तं, शेषकथानक For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy