SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महस्थितमिमं मुनि सेवा प्राधुर्णकः समागतः, ते गात. तद्गुणावर्जितश्च यक्षED उत्तराध्यस हरिकेशीयलः शुद्धक्रियां पालयत षष्टाष्टमदशमद्वादशमासार्धमासादितपस्तपन क्रमेण विहारं कुर्वन बारा-IRE भाषांतर यनसूत्रम् णसी नगरी प्राप्तः, तत्र तिंदुकवने मंडिकयक्षप्रासादे स्थितो मासक्षपणादितपः करोति. तद्गुणावर्जितश्च यक्षस्तं अध्य०१२ महर्षि निरंतर सेवते. अन्यदा तत्र वने एकोऽपरो यक्षः प्राघूर्णकः समागतः, तेन मंडिकयक्षस्य पृष्ठं कथं त्वं मद्वने ॥६५९॥ DE सांप्रतं नायासि? तेनोक्तमहमिहस्थितमिमं मुनि सेवे. एतद्गुणावर्जितश्चान्यत्र गंतुं नोत्सहे. सोऽप्यागंतुको यक्षस्त-08 ॥६५९॥ द्गुणावजितो बभूव. ए हरिकेशीबल, शुद्धक्रिया पाळोने छठ, अठम, दश, बार, अर्धमासा, मास; इत्यादि तपश्चर्या करी क्रमे विहार करतो वाराणसी नगरीमा पहोंच्यो. त्यां तिदुक वनमां मंडिक यक्षना प्रासादमां स्थिति करी मासक्षपणादिक तपः करतो तेना गुणोथी प्रसन्न थयेलो यक्ष ते महर्षिनी नित्य सेवा करतो, तेवामां ते तिंदुक बनमा एक बीजो यक्ष महेमान थइने आधी चडयो, तेणे | मंडिक यक्षने पूछयु-'केम हमणां तमे मारा वनमां आवता नधी?; मंडिके कां-'हुँ अहिं रहेला आ मुनिनी सेवा करुं छु, एना | गुणोथी प्रसन्न चनी अन्य स्थाने जवाने इच्छताज नथी. आ उपरथी ते आगंतुक यक्ष पण तेना गुणोथी वश थइ गयो. आगंतुकयक्षेण मंडिकयक्षस्योक्तं एतादृशा मुनयो महनेऽपि संति, तत्र गत्वा अद्य तान सेवामहे, इत्युक्त्वा | द्वावपि तो तत्र गतो. विकथादिप्रमादपरास्ते तत्र ताभ्यां दृष्टाः, तेभ्यो विरक्तौ तौ यक्षौ पश्चात्तत्रागत्य हरिकेशोयलं महामुनि प्रणमतः, प्रत्यहं सेवैतेस्म. अन्यदा तत्र यक्षायतने वाराणसीपतिकौशलिकराजपुत्री भद्रानानी नानाविधपरिजनानुगता पूजासामग्री कृत्या गृहीत्वा समायाता. यक्षप्रतिमां पूजयित्वा प्रदक्षिणां कुर्वती मलक्लिन्नवस्त्रगानं For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy