SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययनसूत्रम् ॥६६०॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुस्सहतपःकरणकृशं कुरूपं तं महामुनिं दृष्ट्वा वृत्कृतं निससर्ज. आगंतुक यक्षे मंडिक यक्षने कथं के- 'आना जेवा मुनिओ मारा वनमां पण छे; त्यां जइने आजे ते ओनी सेवा करीए; आम बोलीने ते बेय यक्षो त्यां गया. व्यर्थ कथा आदिक प्रमाद परायण तेओने जोया तेथी ते मुनिओथी ए बन्ने यक्षोए विरक्त पड़ने पाछा मंडिकयक्षना वनमां आवी महामुनि हरिकेशीबलने प्रणाम कर्या; अने प्रतिदिन सेवा करवा लाग्या. एक समये ते यक्षना स्थानमा एक भद्रा नामनी वाराणसीपति कौशलिक राजानी पुत्री नाना प्रकारनी पूजा सामग्री सज्ज करी साथ लड़ पोतानी दासीओ सहित आवी, तेणे यक्षप्रतिमानी पूजा करीने प्रदक्षिणा करतां मेलां गंदा वत्र जेना अंगपर छे तथा दुःसह तपश्चर्याने लीवे जेनुं शरीर कृश तथा कुरूप लागे छे तेवा ते महामुनिने जोइ थू की. यक्षेण चिंतितं इयं महामुनिं तिरस्कुरुते, अतो मया शिक्षणीयेति, अधिष्टिता तेन यक्षेण, असमंजसं प्रलपती दासीभिरुत्पाटय राजगृहं नीता, राज्ञा मांत्रिका वैद्याश्वाकारिताः, तैश्चिकित्सायां कृतायामपि न तस्याः कश्चिदिशेषो जातः अथ तस्या मुखे संक्रांतो यक्षः स्पष्टमेवमाह-अनया मदायतनस्थितो महानुभावः संयमी निंदितः, यदीयं तस्य संयमिनः पाणिग्रहणं कुरुते तदा मयास्या वपुर्मुच्यते, नान्यथेति चिंतितं राज्ञा ऋषिपत्नी भूत्वापीयं जीवत्विति प्रतिपन्नं यक्षवचनं राज्ञा सा स्वस्थशरीरा जाता, सर्वालंकारभूषिता गृहीतविवाहोपकरणा महाविभूत्या यक्षायतने गता, तस्य महर्षेः पादौ प्रणम्य एवं विज्ञप्तिं चकार. यक्षना मनमा लाग्युं के 'आ राजकुमारी महामुनीनो तिरस्कार करे छे, माटे मारे तेने शिक्षा देवी' एम विचारी यक्षे For Private and Personal Use Only भाषांतर अध्य०१२ ॥६६०॥
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy