________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
यनसूत्रम्
इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां बहुश्रुतपूजाख्यस्याध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ॥ ॥
ए प्रमाणे श्रीलक्ष्मीकीर्तिगणिना शिष्य श्रीलक्ष्मीवल्लभगणिए विरचित श्रीमद् उत्तराध्ययनमूत्रांनी अर्थदीपिकानामनी वृत्तिमा बहुश्रुतपूजा जामर्नु अगीयारमा अध्ययननो अर्थ संपूर्ण थयो.
भाषांतर अध्य०१२
॥६५४॥
॥६५४॥
॥ अथ द्वादशमध्ययनं प्रारभ्यते ।
अथ हरिकेशीय नामक द्वादश अध्ययन. एकादशेऽध्ययने बहुश्रुतपूजा प्रोक्ता, अथ द्वादशे बहुश्रुतेनापि तपो विधेय इत्येकादशहादशयोः संबंधः. अतोऽत्राध्ययने तपोमाहात्म्यमाह. हरिकेशवलसाधुस्तपस्वी बभूव, तत्संबंधो यथा-मथुरानगर्या शंखो नाम राजा JE | विषयसुखविरक्तः स्थविराणामंतिके निष्क्रांतः, कालक्रमेण गीतार्थो जातः, पृथ्वीमंडले परिभ्रमन् हस्तिनागपुरे प्राप्तः,
| तत्र भिक्षानिमित्तं प्रविष्टः तत्रैको मार्गोऽतीवोष्णोस्ति, उष्णकाले केनापि गंतुं न शक्यते, ततस्तन्मार्गस्य हुनवह | इति नाम संजातं. तेन मुनिनासन्नगवाक्षस्थितः सोमदेवाभिधानः पुरोहितः पृष्टः, किमेतेन मागण व्रजामीति. पुरोः | हितेन चितितं यद्यसौ हुतवहमार्गे गच्छति, तदा दह्यमानममुं पश्यतो मम कौतुकमनोरथः पूर्णो भवतीति. अतस्तेन |
For Private and Personal Use Only