SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्य यनसूत्रम् इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां बहुश्रुतपूजाख्यस्याध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ॥ ॥ ए प्रमाणे श्रीलक्ष्मीकीर्तिगणिना शिष्य श्रीलक्ष्मीवल्लभगणिए विरचित श्रीमद् उत्तराध्ययनमूत्रांनी अर्थदीपिकानामनी वृत्तिमा बहुश्रुतपूजा जामर्नु अगीयारमा अध्ययननो अर्थ संपूर्ण थयो. भाषांतर अध्य०१२ ॥६५४॥ ॥६५४॥ ॥ अथ द्वादशमध्ययनं प्रारभ्यते । अथ हरिकेशीय नामक द्वादश अध्ययन. एकादशेऽध्ययने बहुश्रुतपूजा प्रोक्ता, अथ द्वादशे बहुश्रुतेनापि तपो विधेय इत्येकादशहादशयोः संबंधः. अतोऽत्राध्ययने तपोमाहात्म्यमाह. हरिकेशवलसाधुस्तपस्वी बभूव, तत्संबंधो यथा-मथुरानगर्या शंखो नाम राजा JE | विषयसुखविरक्तः स्थविराणामंतिके निष्क्रांतः, कालक्रमेण गीतार्थो जातः, पृथ्वीमंडले परिभ्रमन् हस्तिनागपुरे प्राप्तः, | तत्र भिक्षानिमित्तं प्रविष्टः तत्रैको मार्गोऽतीवोष्णोस्ति, उष्णकाले केनापि गंतुं न शक्यते, ततस्तन्मार्गस्य हुनवह | इति नाम संजातं. तेन मुनिनासन्नगवाक्षस्थितः सोमदेवाभिधानः पुरोहितः पृष्टः, किमेतेन मागण व्रजामीति. पुरोः | हितेन चितितं यद्यसौ हुतवहमार्गे गच्छति, तदा दह्यमानममुं पश्यतो मम कौतुकमनोरथः पूर्णो भवतीति. अतस्तेन | For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy