________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
उत्तराध्ययनसूत्रम् ॥६५५॥
الاكل الفلاشات
البلاد بالفائدة البيانا هنا فاع
स एव मार्गो निर्दिष्टः, ईर्योपयुक्तो मुनिस्तेनैव मार्गेण गंतुं प्रवृत्तः. लब्धिपात्रस्य तस्य पादप्रभावतस्तादृशोऽपि मार्गः |शान्तो बभूव. तस्मिन्मार्ग शनैः शनैश्चलंतं मुनि वीक्ष्य स पुरोहितः स्वावासगवाक्षात्तीर्य स्वपादाभ्यां तं मागे स्पृष्ट
IDEभाषांतर
अव्य०१२ वान , हिमवच्छीतलो मार्गः, तेन ज्ञातं मुनिपादमाहात्म्यं, एवं च चिंतितं हा मया पापकर्मणा पुण्यात्मनोऽस्य कीदृशो |JE | मार्गः, प्रकाशितः! परमस्य पादस्पर्शादेव मार्गतापोपशांतिर्जाता. ततो यद्यहमस्य शिष्योऽभूवं तदा ममैतस्य प्राय
या मतम्य प्राय-1॥६५५५ श्चित्तं भवतीति चिंतयित्वा तस्य मुनेः पुरः स्वपापं प्रकाशित, पादौ च प्रणतो, मुनिनापि तस्य सम्यग्धर्मः प्रकाशितः. जातसंवेगेन तेन सोमदेवेन तस्य मुनेरंतिके दीक्षा गृहीता, चारित्रं विशेषात् पालयति, परमहं ब्राह्मगत्वादुत्तमजातिरिति मदं कुरुते, परं नैवं भावयति-गुणैमत्तमतां याति । न तु जातिप्रभावतः ॥ क्षीरोदधिसमुत्पन्नः । कालकूटः किमुत्तमः॥१॥ किंच-कौशेयं कृमिजं सुवर्णमुपलाद् दुर्वापि गोरोमतः पंकाचामरसं शशांकमुदधेरिदीवरं गोमयात् ॥ काष्टादग्निरहेः फणादपि मणिर्गोपिचतो रोचना । जाता लोकमहार्यतां निजगुणैः प्राप्ताश्च किं जन्मना ॥२॥ एवं परमार्थमभावयन स जातिमदस्तब्धः सोमदेवः कियत्कालं संयममाराध्य कालक्रमेण मृतो देवो जातः, तत्र चिरकालं | वांछितसुखानि भुक्तवान्. ततश्च्युतो गंगातीरे हरिकेशाधिपस्य यलकोष्टाभिधानस्य चंडालस्य भार्याया गौर्याः कुक्षी
समुत्पन्नः. सा च स्वप्ने फलितमाम्रवृक्षं ददर्श, स्वप्नपाठकानां च कथितवती. तैरुक्तं तव प्रधानपुरुषो भविष्यतीति. | कालमासे दारको जातः, जातिमदकरणेनास्य चंडालकुलोत्पत्तिर्जाता. स बालः सौभाग्यरूपरहितो बांधवानामपि हसनीयः, तस्य बल इति नाम प्रतिष्टितं. स च वर्धमानः प्रकामं क्लेशकारित्वेन सर्वेषामुढेगकारी जातः.
For Private and Personal Use Only