________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
वाळा, तथा दुराश्रय कोइ वादीए कपट करी जेनो आश्रय लइ न शकाय तेवा, अर्थात् कोइथी छेतरी न शकाय तेवा बळी अचयनसूत्रम् कित त्रास मुक्त कोइ परीपहवडे त्रास न पामनारा अने परवादीओए पराभव न पमाडी शकाय तेवा श्रुतज्ञान धर=बहुश्रुत जनो मोक्षे गया छे, जाय छे, तथा जशे. ३१
TAG अध्य०११ ॥६५३॥
तम्हा सुअमहिहिज्जा । उत्तमढुंगवेसए । जेणप्पाणं परं चेव । सिद्धि मंपाउणिज्जसे तिबेमि ॥ ३२ ॥ IBE ॥६५३॥ | (तम्हा) तेथी [उत्तम गबेसए] मोक्ष शोधक पुरुषे [सु अहिटिज्जा] श्रुतज्ञाननो अभ्यास करवो (जेण) के जेथी (अप्पाण' पर' चेव) स्वपरने पण [सिद्धि सिद्धि प्रत्ये [संपाउणिज्जालि पमाडी शकाय [त्तिबेमि एम कटु छु'. ३२
व्या-उत्तमार्थगवेषको मोक्षार्थी पुमान् , तस्मात् यहुश्रुतस्य मोक्षप्राप्तियोग्यत्वात् श्रुतं सिद्धांतं अधितिष्टन् , | उत्तमश्चासावर्थश्च उत्तनार्थो मोक्षार्थस्तं गवेषते इति उत्तमार्थगवेषकः, येन श्रुतेन आत्मानं च पुनः परमपि सिद्धिं प्रापयेत् , मोक्षं गमयेत्. कोऽर्थः? बहुश्रुतः स्वयनपि मोक्ष प्रामोति, अन्यमपि स्वं सेवकं मोक्ष प्रापयतीत्यर्थः. इत्यह ब्रवीमि, इति सुधर्मास्वामी स्वामिन प्रवाह ॥३२॥ इति बहुश्रुतपूजाख्यमेकादशमध्ययन संपूर्ण. ॥११॥
उत्तमार्थगवेषक मोक्षार्थी पुरुषे-बहुश्रतज मोक्ष प्राप्तिने योग्य छे ते माटे श्रुतसिद्धान्त स्थित करवो. उत्तम अर्थ-मोक्ष, तेनी J. गवेषणा शोधमां उतरेला मनुष्ये, जे श्रुतज्ञानवडे आत्मा-पोताने तथा परने पण सिद्धि पमाडाय मोक्ष प्राप्ति करावाय, एटले के DE ते बहुश्रुत पोते मोक्ष पामे तेम अन्य-पोताना सेवकने पण मोक्ष पमाडे-एम हुं बोलु छु. (आ रीते सुधर्मास्वामी जंयूस्वामी प्रत्ये |
| वोल्या.) परीते आ बहुश्रुतपूजा नामर्नु एकादशाध्ययन पूर्ण थयु.
For Private and Personal Use Only