SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययनसूत्रम् ॥६५२ ॥ www.kobatirth.org सतुदेगंभीरसमा दुरासया । अक्किया के दुप्पहंसया || सुरस पुलिस ताइणो । खवित्तु कम्नं गमुत्तमं गया ॥ ३१ ॥ Acharya Shri Kailassagarsuri Gyanmandir (समुद्दग ंभीरसमा) समुद्रनु' गांभीर्य तथा (दुरासया) दुराश्रय (अचकिआ ) अचकित तथा (केणइ दुप्पहसया) कोथो पराभवन माडी शकाय तेवा (विउलस्स सुअस्स) विस्तार पामेला श्रुतवडे ]पुण्णा ] तृप्त थयेला (ताइणो) बीजाओने तारनारा (कम्म खचित्तु ) कम नो क्षय करी [उत्तम गई गया] उत्तम गतिमां जाय छे. ३१ व्या०- एतादृशाः श्रुतस्य पूर्णा बहुश्रुता उत्तमां गतिं गताः प्रधानं मुक्ति प्राप्ताः किं कृत्वा ? कर्माणि क्षपयित्वा श्रुतस्य पूर्णा इत्यत्र तृतीयास्थाने षष्टी, श्रुतेन श्रुतज्ञानेन पूर्णाः कीदृशस्य श्रुतस्य विपुलस्य विस्तीर्णस्य, अनेक हेतुयुक्तिदृष्टांत उत्सर्गापवादन याद्यनेकर हस्यार्थयुक्तस्य. कीदृशा बहुश्रुताः समुद्रगंभीरसमाः. समुद्रस्य गांभीर्येण तुल्याः समुद्रगभीरसमाः पुनः कीदृशाः ? दुराश्रयाः, केनापि वादिना कपटं कृत्या न आश्रयणीयाः, केनापि वंचितुमशक्या | इत्यर्थः पुनः कथंभूताः ? अचकिता अग्रसिताः, परीप है बासमप्रापिताः पुनः कीदृशाः ? दुःप्रहस्याः परवादिभिः पराभवितुमशक्याः एतादृशाः श्रुतज्ञानधरा मोक्षं गता गच्छति गमिष्यंति च ॥ ३१ ॥ एवा श्रुतथी पूर्ण बहुश्रुतो उत्तम गतिए गया है-प्रधान स्थान मुक्तिने पाम्या छे. केम करीने? कर्मने खपावीने. 'श्रुतस्य' ए पदमां तृतीया विभक्तिने स्थाने पष्ठी विभक्ति छे एटले 'श्रुते करी पूर्ण' एम अर्थ समजतो. श्रुत के ? विपुल = विस्तीर्ण - अर्थात् अनेक हेतु, युक्ति, दृष्टांत, उत्सर्ग, अपवाद, नयः इत्यादिक पुष्कळ रहस्यार्थ संयुक्त श्रुतज्ञाने करी पूर्ण वळी समुद्र तुल्य गांभीर्य For Private and Personal Use Only भाषांतर अध्य०११ ॥६५२ ॥
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy