________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर
R- अध्य०११
॥६४८॥
BE
रामतिशयेन चौरमृधकादिभ्य उपद्वेन्यो रक्षितः सुरक्षितः. पुनः कीदृशः कोटागारः? नानाधान्यतिपूर्णः, चतुर्विउत्तराध्य
शतिधान्यैः प्रतिपूर्णो भृतः. अथ यहुश्रुतः कीदृशः? सुरक्षितः, सुतरामतिशयेन गच्छसंवाटस्थमुनिभिर्यत्नेन रक्षितः. यनसूत्रम्
पुनर्नानाप्रकारैरंगोपांगादिरूपैर्धान्यैः प्रतिपूर्ण इत्यर्थः ॥ २६ ॥ ॥६४८॥
जेम ते प्रसिद्ध सामाजिक-महोटा गृहस्थोनो कोठार शोभे छे तेना जेवो बहुश्रुत पण शोभे छे. समाज एटले जनसमूह, Ba तेने लायक होय ते सामाजिक कहेवाय, ते सामाजिक, अर्थात् महोटा कुटुंबी जनोना कोठार जेम सुरक्षित, एटले चोर उदर वगेरे
उपद्रव न करे ते माटे पहेरेगीर वगेरेथी रक्षित होय छे ते कोठारो नाना प्रकारना चोवीश जातमां धान्यो बडे प्रतिपूर्ण=भरेला होय छे तेम बहुश्रुत पण सुरक्षित गच्छ, संघाडा, मुनि; इत्यादिक बडे रक्षित होय छे तथा नानाप्रकारना अंगउपांगादिरूप धान्यो बडे प्रतिपूर्ण होय छे. २६
जहा से दुमा पथरा। अंपूनाम सुदंसणा ।। अणाढियस्स देवस्म । एवं भवइ बहुस्सुए ॥२७॥ (सहा) जेम [अगाढिपस्स] अनाहत नामना [देवस्स] व्यतर देवनो [सा ते (सुदंसणानाम) सुदर्शन नामनो [ज'] जवू वृक्ष | [दुमाण] सर्व वृक्षोने विषे (पवरा) श्रेष्ट छे (एव' बहुस्सुए भवइ] २७ ___व्या०-यथा द्रमाणां मध्ये जंबुनामा सुदर्शना इत्यपरनामा दुमो वृक्षः प्रवरः प्रधानः शोभते, तथा यहुश्रुतोऽपि सर्वमुनीनां मध्ये प्रधानो विराजते. स च जंबुसुदर्शनानामा वृक्षोऽनार्दिकस्य जंबूद्रीपाधिष्टातृदेवस्य वर्तते. तस्य हि जंबूद्वीपाधिपाभितत्वेन सर्ववृक्षेभ्यः प्रधानत्वं ज्ञेयमित्यर्थः. बहुश्रुतोऽपि मिष्टफलसदृशसिद्धांतार्थफलप्रदः,
For Private and Personal Use Only