________________
Acharya Shri Kailassagersuri Gyanmandie
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
JUDEI
उत्तराध्ययनसूत्रम्
॥६४६॥
तिमिरस्य विध्वंसो यस्मात् स तिमिरविध्वंसी. अथ बहुश्रुत एव दिवाकरः कीदृग्स्यात् ? कथंभूतो बहुश्रुतसूर्यः? | तिमिरं मिथ्यात्वांधकारं विध्वंसयतीति तिमिरविध्वंसी. किं कुर्वन्? उत्तिष्टन क्रियानुष्ठानादौ अप्रमादीभवन. पुनः Bl
भाषांतर
र अध्य०११ कीदृशो बहुश्रुतदिवाकरः? किं कुर्वनिव तेजसा द्वादशविधतपस्तेजसा माहात्म्येन वा ज्वलन् देदीप्यमानः, परवादिभिर्दष्टुमप्यशक्य इत्यर्थः ॥ २४ ॥
।.६४६॥ यथा जेम ते प्रसिद्ध उदय पामतो दिवाकर मूर्य, तेजवडे ज्वळतो ज्वाळाओथी फेलातो होयनी जाणे तेवो शोभे छ तेम बहुश्रुत पण शोभे छे. मूर्य केवो? तिमिरविध्वंसीअंधकारना नाश करवानी टेववाळो, अथवा अंधकारनो जेनाथी नाश थाय छे तवा, हवे बहुश्रुतदिवाकर पण तिमिर-मिथ्यात्वरूपी अंधकारनो विध्वंस करनार, केवी रोते? साधुए अनुष्ठान करवा योग्य क्रियाओमा प्रमाद न करतां वर्तीने; वळी ते बहुश्रुत सूर्य पोताना द्वादश प्रकारना तपो जन्य तेजवढे अथवा माहात्म्यवढे देदीप्यमान होइ परवादी जनाए जेना सामु जोइ पण न शकाय तेवो होय छे. २४
जहा से उबई चंदे । नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए । एवं हवइ यहुस्सुए ॥ २५ ।। [जहा] जेम (से) ते [पुण्णमासीय] पूर्णिमानो [च दे] चंद्र (उडुबई) नक्षत्रोनोपति छे नक्खत्तपरिवारिए] नक्षत्रोवडे परिवारेलो [पडिपुन्ने] परिपूर्ण छ, [एवं] एज प्रमाणे [बहुस्सुए भवर] २५
व्या०-यथा पूर्णमास्यां राकायां उडुपतिश्चंद्रो भवति, जनालाहको भवति, चंदति आहादयतीति चंद्रः, अन्वर्थनामा भवति. तथा यहुश्रुतोऽपि पूर्णमास्यां सम्यक्त्वप्राप्ती प्रतिपूर्णः, उडुपतिरिव चंद्रो भव्यजनाहादको भवति,
For Private and Personal Use Only