SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उत्तराध्य Page मा राजत, धार ६, स्त्री ७, चक्र ८, छत्र ९, चर्म १०, मणि ११, काकिनी १२, खङ् १३, दंड १४, प रत्नोनो अधिपति स्वामि एम | बहुश्रुत पण दान, शील, तप तथा भाव; आ चार धर्म वढे अंत=चार गति जेने लाभे ते चातुरंत, बळी चतुर्दश पूर्वरूपी चउद भाषांतर अध्य०११ रत्ननो अधिपति, तेमज महोटी ऋद्धिओ, आमापधि आदिक जेने प्राप्त छे, अर्थात् लब्धि ऋद्धि युक्त; अथवा महोटी ऋद्धि॥६४४॥ | ज्ञानसंपत्ति जेने प्राप्त थयेली छे तेवो बहुश्रुत होय छे. २२ 16॥६४४॥ जहा से सहस्सक्खे । बज्रपाणी पुरंदरे । सक्के देवाहिवई । एवं हवइ बहुस्सुएं ॥ २३ ॥ | (जहा) जेम से] ते [स] शक 'द्र [सहस्सक्खे सहस्राक्ष कहेवाय छे तथा [पुरदरे पुरंदर कहेवय छे तथा दिवादियई] [D] Inc देवनो अधिपति छे एच] एज प्रमाणे (बहुस्सुए) बहुश्रुत पण होय छे. २३ व्या०-यथा स इति प्रसिद्धः शक्र इन्द्रो विराजते, तथा बहुश्रुतोऽपि विराजते. कीदृशः शक्रः? सहस्राक्षः सहस्रमक्षीणि यस्य स सहस्राक्षः सहस्रनेत्रः पुनः कीदृशः? वज्रपाणिर्वज्रशस्त्रहस्तः पुनः कीदृशः पुरंदरः, पुराणि दैत्यनगराणि दारयति विध्वंसयतीति पुरंदरः, दैत्यनगरविध्वंसकः. पुनः कीदृशः? देवाधिपतिः, देवेषु अधिपतिर्देवा|धिपतिः, देवेषु अधिककांतिधारी. अथ कीदृशो बहुश्रुतशक्रः? सहस्रमक्षोणि श्रुतज्ञानानि यस्य स सहस्राक्षः, सह संख्यैर्नेप्रेरिवं श्रुतज्ञानभेदैः पश्यतीयर्थः. पुनः कीदृशो बहुश्रुतशक्रः? वज्रपाणिः, वज्रं वज्राकारं पाणौ यस्य स 0 | वजपाणिः, विद्यावतः पूज्यस्य हस्तमध्ये वज्रलक्षणस्य संभवात्. पुनः कथंभूतो बहुश्रुतशक्रः? देवताधिपतिः, देवेषु सर्वसाधुपु अधिपतिरधिकः, सर्वसाधूनधिकं यथास्यात्तथा पाति रक्षतीति देवाधिपतिः. 'रिसी हि देवा य समं । जानकी For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy