SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययनम्नम् ॥६४३॥ चातुरंतः, चतुभिहयगजरथपदातिभिः सेनांगैरंतोऽरीणां विनाशो यस्य स चतुरंतः, चतुरंत एव चातुरंतः, आसमुद्रं | आहिमाचलं विविधविद्याधरबंदगीतकीनिया एकच्छत्रषखंडराज्यपालकश्चातुरंतः पुनः कीदृशश्चक्रवर्ती? महद्धिकः, PJभाषांतर 26 अध्य०११ | महती ऋद्धियस्य स महद्धिकः, चतुःषष्टिसहस्रांतःपुरनारीणां शय्यासु वैक्रियशक्ति विधाय रममाणः, येक्रियादिक|द्धिसहित इत्यर्थः, दिव्यानुकारिलक्ष्मीयुक्तो वा. पुनः कीदृशश्चक्रवर्ती? चतुर्दशरत्नाधिपति, चतुर्दशरत्नान्यमूनि- RE६४३|| | सेनापति १, गृहपति २, पुरोहित ३, गज ४, हय ५, सूत्रधार ६, स्त्री ७, चक्र ८, छत्र ९, चर्म १०, मणि ११, काकीनी १२, खड्ग १३, दंड १४. एतेषां रत्नानां स्वामी. एवं बहुश्रुतोऽपि. कीदृशो बहुश्रुतः? चतुभिर्दानशीलतपोभावलक्षणैर्धमैरंतश्चतमृणां गतीनां यस्य स चतुरंत एव चातुरंतः. चतुर्दशरत्नाधिपतिश्चतुर्दशपूर्वरूपाणि रत्नानि, तेषामधिप इत्यर्थः. पुनः कीदृशो बहुश्रुनः? महर्दिकः, महत्य ऋद्य आमदैषधिवप्रौषधिखेलौषध्यादयो यस्य स महद्धिको लब्धिऋद्धिं सहित इत्यर्थः, अथवा महती ऋद्धिर्ज्ञानसंपत्तिर्यस्य स महद्धिकः. ॥ २२ ॥ जेवो ते प्रसिद्ध चक्रवर्ती, शोभे छे (एटलो अध्याहार छे,) तेवो आ बहुश्रुत पण शाभे . चक्रवर्ती केवो? चातुरंत एटले घोडा, हाथी, रथ, पाळा; ए सेनाना चार अंगो वडे शत्रुनो अंत=विनाश करनार, अथवा समुद्र पर्यंत तथा हिमाचळ मूधी विविध विद्याधरो जेनी कीर्ति गाता होय तेवो एक छत्रे छ खंड पृथ्वीनुं राज्य पालन करनार चातुरंत कहेवाय; बळी ते चक्रवर्ती महोटी ऋद्धिवाळो चोसठ हजार अंत.पुरनारीओनी शय्यामां वैक्रियशक्ति धारीने रमता होय तेवो, वैक्रियादिऋद्धिसहित, अथवा दिव्यर्नु अनुकरण करे तेवी लक्ष्मीथी युक्त, अने चतुर्दश रत्नो, जेवा के-सेनापति १, गृहपति २, पुरोहित ३, गज, ४, हय ५, मूत्र For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy