SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययनसूत्रम् ॥६३७|| २ शस्त्रादिकना प्रहार थता होय तेवा संग्राममा पण निर्भय रही आगळ यधे ते कथक कहेवाय छे; ए अश्व पुनः केवो? जव=1361 IJ भावांतर वेगयुक्त सम्यकगतिमा प्रवर श्रेष्ठ; जेम कंबोजदेशमा उत्पन्न थता सर्व अश्वोमां आकीर्ण कंधक अश्व चालवामां अत्यंत प्रधान होइ | अध्य०११ राजा आदिकनो वल्लभ प्रिय थाय छे तेम बहुश्रुत पण ज्ञानक्रियावाळा सर्वे मुनिओना मध्यमां परवादीना वादथी जग पण त्रास न | PS||६३७|| | पामतां सम्यक् आचार विहारादिकथी वर्त्ततो सर्वेनो बल्लभ थाय छे. १६ जहाइण्णसमारूढे । सूरे दडपरकमे ।। उभओ नंदिघोसेणं । एवं हवंह यहुस्सुए ॥ १७ ॥ जहा] जेम [भाइण्ण समारूहे] भाकीर्ण अश्व पर आरूढ थयेलो [दृढ परकमे] हद पराक्रमवाळो (सूरे) योद्धो [उभओ] बन्ने बाजु नदियोसेण] वाजिन नादथी शोभे छ [व] एज (बहुस्सुए) बहुश्रुत पण शोभता [भवति होय छे. १७ . व्या०-पुनयथा शूर आइन्नसमारूढः, आकीणों जातिविशुद्धघोटकस्तत्र समारूढ आकीर्णसमारूढः, दृढपराक्रमः स्थिरपराक्रमः स्थिरोत्साहः, केनाप्यन्यसुभटेन न अभिभूयते इत्यध्याहारः, न च तंप्रत्याश्रितोऽपि भृत्यादिवर्गः केनाप्यभिभूयते. कथंभूतः स शूरः? उभयतो वामदक्षिणतः, अथवा पृष्ठतोऽग्रतो वा नांदीघोषेणोपलक्षितः, नांदी द्वादशतृर्याणि, तेषां द्वादशतृर्याणां घोषो नांदीघोषस्तेनोपलक्षितः. अथवा त्वं चिरं जीया इत्यादियंदिजनोच्चारिताशीर्वचनं, तस्य घोषः शब्दस्तेनोपलक्षितः. यथैतादृशः शरः सर्वत्र विजयी स्यात् , एवं बहुश्रुतोऽपि साधुर्जिनप्रवचनाश्वारूढः, दृढपराक्रमो दृप्यत्परवादिदर्शनादत्रस्तः, परवादिजये समर्थः, उभयतो दिनरजन्योः स्वाध्यायरूपेण नांदीघोषेणोपलक्षितः, अथवा उभयतः पार्श्वदयः शिष्याध्ययनरूपेण नांदीघोषेणोपलक्षितः, अथवा प्रवचनोद्दीपकत्वेन For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy