________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययनसूत्रम्
॥६३७||
२
शस्त्रादिकना प्रहार थता होय तेवा संग्राममा पण निर्भय रही आगळ यधे ते कथक कहेवाय छे; ए अश्व पुनः केवो? जव=1361
IJ भावांतर वेगयुक्त सम्यकगतिमा प्रवर श्रेष्ठ; जेम कंबोजदेशमा उत्पन्न थता सर्व अश्वोमां आकीर्ण कंधक अश्व चालवामां अत्यंत प्रधान होइ | अध्य०११ राजा आदिकनो वल्लभ प्रिय थाय छे तेम बहुश्रुत पण ज्ञानक्रियावाळा सर्वे मुनिओना मध्यमां परवादीना वादथी जग पण त्रास न |
PS||६३७|| | पामतां सम्यक् आचार विहारादिकथी वर्त्ततो सर्वेनो बल्लभ थाय छे. १६
जहाइण्णसमारूढे । सूरे दडपरकमे ।। उभओ नंदिघोसेणं । एवं हवंह यहुस्सुए ॥ १७ ॥ जहा] जेम [भाइण्ण समारूहे] भाकीर्ण अश्व पर आरूढ थयेलो [दृढ परकमे] हद पराक्रमवाळो (सूरे) योद्धो [उभओ] बन्ने बाजु नदियोसेण] वाजिन नादथी शोभे छ [व] एज (बहुस्सुए) बहुश्रुत पण शोभता [भवति होय छे. १७ .
व्या०-पुनयथा शूर आइन्नसमारूढः, आकीणों जातिविशुद्धघोटकस्तत्र समारूढ आकीर्णसमारूढः, दृढपराक्रमः स्थिरपराक्रमः स्थिरोत्साहः, केनाप्यन्यसुभटेन न अभिभूयते इत्यध्याहारः, न च तंप्रत्याश्रितोऽपि भृत्यादिवर्गः केनाप्यभिभूयते. कथंभूतः स शूरः? उभयतो वामदक्षिणतः, अथवा पृष्ठतोऽग्रतो वा नांदीघोषेणोपलक्षितः, नांदी द्वादशतृर्याणि, तेषां द्वादशतृर्याणां घोषो नांदीघोषस्तेनोपलक्षितः. अथवा त्वं चिरं जीया इत्यादियंदिजनोच्चारिताशीर्वचनं, तस्य घोषः शब्दस्तेनोपलक्षितः. यथैतादृशः शरः सर्वत्र विजयी स्यात् , एवं बहुश्रुतोऽपि साधुर्जिनप्रवचनाश्वारूढः, दृढपराक्रमो दृप्यत्परवादिदर्शनादत्रस्तः, परवादिजये समर्थः, उभयतो दिनरजन्योः स्वाध्यायरूपेण नांदीघोषेणोपलक्षितः, अथवा उभयतः पार्श्वदयः शिष्याध्ययनरूपेण नांदीघोषेणोपलक्षितः, अथवा प्रवचनोद्दीपकत्वेन
For Private and Personal Use Only