SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा यशः ए बेयनां पृथक् लक्षणो जाणी लेवां. १५ उत्तराध्य भाषांतर यन सूत्रम जहा से कंबोयाणं । आइण्णो कंथये सिया ॥ आसे जवेग पवरे । एवं हवइ बहुस्सुए ॥ १६ ।। अध्य०११ (जहा) जेम [क वोआण'] कंबोज देशमा जन्मेला घोडाओ मध्ये [आइणो] आकीर्ण अने (कथए) कथक [से ते [आसे] अश्व ॥६३६॥ [जवेण] वेगवडे (पवरे) श्रेष्ट [सिआ होय छे. [एवं] एज प्रमाणे [बहुस्सुए] बहुश्रुत पण [भवइ] होय छे. १६ । ॥६३६॥ व्या०-बहुश्रुतः साधुरेवं भवति एवं विराजते. एवमिति कथं? यथा कंबोजानांकांबोजदेशोद्भवानामश्वानां मध्ये य आकीर्णः शीलादिगुणैर्व्याप्तो विशुद्धमातृपितृयोनिजत्वेन सम्यगाचारः, स्वामिभक्तादिशालिहोत्रशास्त्रोक्तगुणप्र- | युक्तः कीदृश आकीर्णः? कंथकः, लघुपाषाणभृतकुतपनिपतनसंजातशब्दान्न त्रस्यति, अथवा शस्त्रादीनां प्रहाराद्रणे निर्भीकः कथक उच्यते, पुनः कीदृशः सः? जवेन वेगेन सम्यग्गत्या प्रवरः प्रकर्षण वरः श्रेष्टः यथा हि सर्वेषु कांधो|जदेशोद्भवेषु अश्वेषु आकीर्णः कंथकोऽश्वो गमनेन अत्यंत प्रधानो भवेत् , राजादीनां वल्लभो भवेत् , तथा बहुश्रुतोऽपि ३६ सर्वेषां ज्ञानक्रियावतां मुनीनां मध्ये परवादीनां वादैरत्रस्तः सम्यगाचारविहारेण विराजमानः स्यात् , सर्वेषां वल्लभोः भवेदित्यर्थः ॥१६॥ | बहुश्रुत साधु एवो थाय छे; एवो ते केवो? जेम कंबोज देशमा उत्पन्न थता अश्वोना मध्यमां आकीर्ण-शीलादिगुण युक्त अने | विशुद्ध मातापिताथी जन्मेल होवाथी सारा आचारवाळो तेमज शालिहोत्र नामक अश्वशास्त्रमा वर्णवेला स्वामिभक्ति आदिक गुणोJवडे युक्त कथक, नाना पांचीका भरेली कोथळीयो आगळ फेकवामां आवे तेना अवाजथी जराय भडके के चमके नहि; अथवा For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy