________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराव्य पन सूत्रम
भाषांतर अध्य०११
॥६३४॥
॥६३४॥
वसे गुरुकुले निचं । जोगवं वहाण ॥ पियंकरे पियंवाई। से सिक्खं लध्धुमरिहई ॥ १४ ॥ णिच] निर'तर (गुरुकुले) गुरुकळने विषे [वसे] रहेनारो तथा [जोगवं] धर्मना व्यापारवाळो तथा [उवहाण] तप करनार || (पिकरे) प्रियकर (
पिबाइप्रियवादी (से) ते शिष्य (सिक्ख) शिक्षा शास्त्र [लई] मेळववाने (अरिहई) लायक थाय छे. १४ व्या०–स मुनिः शिक्षा लन्धुमर्हति, शिक्षायै योग्यो भवति. स इति का? यो गुरुकुले नित्यं वसेत्, गुरोः पूज्यस्य विद्यादीक्षादायकस्य था, कुले गच्छे संघाट के वा नित्यं यावजीवं तिष्ठेत् , पुनर्यो मुनिर्योगवान, योगो धर्मव्यापारः, स विद्यते यस्य स योगवान, अथवा योगोऽष्टांगलक्षणस्तद्वानित्यर्थः. पुनर्यः साधुरुपधानवान् , उपधानमंगोपांगादीनां सिद्धांतानां पटनाराधनार्थमाचाम्लोपवासनिर्विकृत्यादिलक्षणं तपोविशेषः, स विद्यते यस्य स उपधानवान् , सिद्धांताराधनतपोयुक्त इत्यर्थः. पुनर्यः साधुः प्रियंकरः, आचार्यादीनां हितकारकः, पुनर्यः प्रियवादी, पियो वादोऽस्यास्तीति प्रियवादी प्रियभाषो, एतैर्लक्षणैर्युक्तो मुनिः शिक्षा प्राप्तुं योग्यो भवति. ॥१४॥ अथ बहुश्रुतप्रतिपतिरूपमाचारं स्तवद्वारेणाह-जहा
ते मुनि शिक्षा मेळववाने योग्य थाय छे, ते कोण? जे नित्ये गुरुकुळमां वास करे, अर्थात् दीक्षादायक अथवा विद्याध्यापक गुरुना कुळगच्छ अथवा संघाडामांज जीवित पर्यंत स्थिति करी रहेतो होय तथा जे साधु धर्मव्यापाररूप योगमा दृढ होय, अथवा अष्टांग लक्षण योगमा निरत होय, वळी जे उपधान=अंगोपांगादि सिद्धांतोना पठन तथा आराधनार्थ आ चाम्ल उपवास निर्विक| त्यादि तपो विशेष युक्त, अर्थात्-सिद्धांताराधन तप. संपन्न होय बळी जे आचार्यादिकने प्रिय लागे तेज भाषण करे तेवो
For Private and Personal Use Only