________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०११
॥६३२॥
5 मित्रेभ्यः कुप्यति, अपराधे सत्यपि मित्रोपरि क्रोधं न करोति १०. पुनर्यो मित्रस्य, मम मित्रमित्यंगीकृतस्य तस्य उत्तराध्य
अप्रियस्य च, अपराधे सत्यपि पूर्वकृतं सुकृतमनुस्मरन् रहसि अपि कल्याणमेव भाषते, न च तस्य दुषणं वदतीत्यर्थः. यन मृत्रम
रळी ते पापपरिक्षेपी न थाय; पापी कोइनो तिरस्कार करवानो हेवा न राखे; अर्थात्-समितिगुप्ति आदिकमां पोते कंइ स्खलन करे ते टाणे आचार्य शिखामण आपे तेथी उश्केराइ आचार्यादिकना मर्मनु लोकमां प्रकटन करनार न बने, ९ वळी जे मित्रो | उपर न कोपे; मित्रथी कंइ अपराध थइ गयो होय तथापि तेना उपर कोप न करे १०, तेमज जेणे 'आ मारो मित्र' तेणे पूर्व करेल सुकृतने याद करी एकांतमां-परपूढे पण तेनुं कल्याण सारुंज बोले; तेनुं दृषण नज भांखे ११, १२
कलहडमरवजए । बुद्धे य अभिजाइगे ॥ हिरिमं पडिसंलीणे । सुविणीएत्ति वुचई ॥ १३ ॥ OF [कलहडमरवजए] कलह रहित होय (बुद्धे] बुद्धिमान (अभिजाइगे) कुलीनताने पामेलो [हिरिम] लज्जायुक्त तथा (पडिस.
लोणे) प्रतिसलीन [सुविणोए त्ति सुविनीत [बुथर] कहेवाय छे. ___व्या०-पुनर्यः कलहडमरं वर्जयति, तत्र कलहं वाक्ययुद्धं त्यजति, डमरं चपेटामुष्टिलत्तादिभियुद्धं, तयोरुभयोर्वजको यो भवति १२. पुनर्बुद्धिमान् बुद्धोऽवसरज्ञो भवति, पुनर्योऽभिजातिगो भवति, अभिजाति कुलीनतां गच्छति प्रामोतीति अभिजातिगः, गुरुकुलवाससेवक इत्यर्थः १३. पुनर्यो ह्रीमान् , ही विद्यते यस्य स ह्रीमान्, कलुषाध्यवसाये अकार्यकरणे अपायुक्त इत्यर्थः १४. प्रतिसलीनः, गुरुसकाशेऽन्यत्र वा यतस्ततो न चेष्टते, चेष्टां न करोति स प्रतिसंलीन उच्यते १५. य एतादृशो भवति स विनीत उच्यते. अथ पूर्वोक्तपंचदशस्थानानां सुविनीत
चपेटामुाति, अभिमहीमा:
For Private and Personal Use Only