________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
पनमूत्रम्
॥६२७॥
तंप्रति धिकरोति, छिद्रं दृष्ट्वान्य निंदतीत्यर्थः. तथा मित्रेषु अपि कुप्यति, मित्रेभ्योऽपि शिक्षादातृभ्यः संघेभ्यः क्रुध्यति, स्वयं क्रोधं करोति, तान् वा क्रोधयति. पुनः सुतरामतिशयेन प्रियस्य मित्रस्य हितवांछकस्य गुर्वादेरपि रहसि एकांते ३८
भाषांतर पापकं, पापभेव पापकं अवर्णवादं भाषते, कोऽर्थः? अग्रतः प्रियं वक्ति, पृष्टतः दोषं वक्तीत्यर्थः ।।८।। पुनः प्रकीर्णवादी,
अध्य०११ प्रकीर्ण असंबद्धं वदति इति प्रकीर्णवादी, अथवा प्रतिज्ञया च इदं इत्यमेव इत्यादिनिश्चयभाषणशीलः. पुनदृहिलो ॥६२७॥ द्रोग्धा द्रोहकरणशील इत्यर्थः. पुनः स्तब्धोऽहंकारी, अहं तपवखी इत्यादिजल्पका. पुनलम्यो सयुक्ताहारादौ लोभो. पुनरनिग्रहोऽवशीकृतेन्द्रियः. पुनरसंविभागी, आनीताहारं अन्येभ्यः साधुभ्यः प्रार्थयतीत्येवंशीलः संविभागी, न सांवभागी असंविभागी, आहारेण स्वयमेवोदरं विभर्तीत्यर्थः, अन्यस्मै न ददाति. 'अघियते इति' अप्रीतिकरः, दर्शनेन वचनेन अप्रीतिमुत्पादयति, पतैलक्षणैरविनीत उच्यते. अथ चतुर्दशस्थानानां नामानि-क्रोधः १, क्रोधस्थिरीकरणं २, मित्रत्वस्य वमनं त्यजनं ३, विद्यामदः ४, परच्छिद्रान्वेषणं ५, मित्राय फ्राधस्योत्पादनं ६, बियमित्रस्यैकांते दुष्टभाषणं मुखे मिष्टभाषणं ७, अविचार्यभाषणं ८, द्रोहकारित्वं ९, अहंकारित्वं १०, लोभित्वं ११, अजितेंद्रियत्वं १२, असंविभागित्वं १३, अप्रीतिकरत्वं १४, चतुर्दश स्थानानि चतुर्दश हेतृनि कारणानि अविनीतत्वोत्पादकानि ज्ञेयानि,
हवे ते चउद स्थानना विभाग देखाडे छे. जे एवो होय ते पुरुष तो अविनीत एम कहेवाय छे. एवो ए केवो? जे अभीक्षण | | वारवार क्रोधी थाय छे क्रोध करे छे, बळी प्रबंध एटले क्रोधनी वृद्धि; अर्थात्-कुपित थाय त्यारे कोमळ वचनो वडे वीनवतां छतां
Fer Private and Personal Use Only