________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पण कोपे छे एटलुज नहिं सारी रीते प्रिय होय तेवा मित्रना पण तेनी पूठे पाप-दोष भाषे छेम्बोले छे. बळी जे आ आमज छे' उत्तराध्य- एम प्रतिज्ञायवादी होय, अथवा प्रकीर्णवादी-असंबद्ध प्रलापी-होय तथा द्रोही स्वभाववाळो, स्तब्ध गर्विष्ठ, लुम्ध-लोभी. अनिग्रह- भाषांतर यन मृत्रम इंद्रियो जेनां निगृहात नथी तेवो, तथा असंविभागी-कोइने कशुभापे नहि तेवो अने अप्रीतिकर-जेनाथी कोइ राजी न थाय अध्य०११
B तेयो होय ते अविनीत-अबहुश्रत-कहेवाय छे. ७-८-१ ॥६२६॥
॥६२६॥ व्या०-अथ तानि चतुर्दश स्थानानि विभजति. य ईदृशो भवति स च पुमान् अविनीत इत्युच्यते. ईदृशः El कीदृशः? अभीक्ष्णं वारंवार क्रोधी भवति, क्रोधं करोति. च पुनः प्रबंध क्रोधस्य वृद्धि, कुपितोऽपि कोमलवचनैरपि ac क्रोधस्य अत्यजनं, क्रोधस्य स्थिरीभावं प्रकुरुते. मित्रीयमाणोऽपि, 'मित्रं ममास्तु अयं' इति विचित्यमानोऽपि पश्चा-ri
द्वमति त्यजति. कोऽर्थः? पूर्व हि मित्रभावं कृत्वा पश्चात्त्वरितं मित्रत्वं त्रोटयति. ननु साधवो हि कुत्रापि मित्रत्वं स्नेहभावं केनापि सह न कुर्यः, संयोगाद्विप्रमुक्ता भवेयुः, नहि कथं 'मित्तिजमाणो वमई' इत्युक्तं? अत्र हि षटजीवनिकायेषु व्रतग्रहणसमये मैत्री विधाय शिथिलाचारित्वेन तां भैत्री त्यजेयुरित्यर्थ. अथवा केनापि धर्मशिक्षाशास्त्रा-JE र्थदानादिना उपकारः कृतः स च हितकारकत्वान्मित्रप्रायस्तत्र उपकारलोपत्वेन कृतघ्नत्वेन मित्रत्वं वमति. अविनीतस्यैतल्लक्षणमित्यर्थः. पुनर्यः श्रुतं लब्ध्वा माद्यति, ज्ञानाभ्यासादहंकारं करोति, विद्यामदोन्मत्त इत्यर्थः॥७॥ अपिशब्दः संभावनायां, यः पापपरिक्षेपी, अपि सं नाव्यते पापैः समितिगुप्तिस्खलनैः परिक्षिपति तिरस्करोतीत्येवंशीलः पाप-15 परिक्षेपी समितिगुप्सिविराधकंपति तिरस्कारोति. कोऽर्थः? कदाचित् कश्चित् समितिगुप्ति अज्ञानितया स्खलति, तदा ३६
For Private and Personal Use Only