SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पण कोपे छे एटलुज नहिं सारी रीते प्रिय होय तेवा मित्रना पण तेनी पूठे पाप-दोष भाषे छेम्बोले छे. बळी जे आ आमज छे' उत्तराध्य- एम प्रतिज्ञायवादी होय, अथवा प्रकीर्णवादी-असंबद्ध प्रलापी-होय तथा द्रोही स्वभाववाळो, स्तब्ध गर्विष्ठ, लुम्ध-लोभी. अनिग्रह- भाषांतर यन मृत्रम इंद्रियो जेनां निगृहात नथी तेवो, तथा असंविभागी-कोइने कशुभापे नहि तेवो अने अप्रीतिकर-जेनाथी कोइ राजी न थाय अध्य०११ B तेयो होय ते अविनीत-अबहुश्रत-कहेवाय छे. ७-८-१ ॥६२६॥ ॥६२६॥ व्या०-अथ तानि चतुर्दश स्थानानि विभजति. य ईदृशो भवति स च पुमान् अविनीत इत्युच्यते. ईदृशः El कीदृशः? अभीक्ष्णं वारंवार क्रोधी भवति, क्रोधं करोति. च पुनः प्रबंध क्रोधस्य वृद्धि, कुपितोऽपि कोमलवचनैरपि ac क्रोधस्य अत्यजनं, क्रोधस्य स्थिरीभावं प्रकुरुते. मित्रीयमाणोऽपि, 'मित्रं ममास्तु अयं' इति विचित्यमानोऽपि पश्चा-ri द्वमति त्यजति. कोऽर्थः? पूर्व हि मित्रभावं कृत्वा पश्चात्त्वरितं मित्रत्वं त्रोटयति. ननु साधवो हि कुत्रापि मित्रत्वं स्नेहभावं केनापि सह न कुर्यः, संयोगाद्विप्रमुक्ता भवेयुः, नहि कथं 'मित्तिजमाणो वमई' इत्युक्तं? अत्र हि षटजीवनिकायेषु व्रतग्रहणसमये मैत्री विधाय शिथिलाचारित्वेन तां भैत्री त्यजेयुरित्यर्थ. अथवा केनापि धर्मशिक्षाशास्त्रा-JE र्थदानादिना उपकारः कृतः स च हितकारकत्वान्मित्रप्रायस्तत्र उपकारलोपत्वेन कृतघ्नत्वेन मित्रत्वं वमति. अविनीतस्यैतल्लक्षणमित्यर्थः. पुनर्यः श्रुतं लब्ध्वा माद्यति, ज्ञानाभ्यासादहंकारं करोति, विद्यामदोन्मत्त इत्यर्थः॥७॥ अपिशब्दः संभावनायां, यः पापपरिक्षेपी, अपि सं नाव्यते पापैः समितिगुप्तिस्खलनैः परिक्षिपति तिरस्करोतीत्येवंशीलः पाप-15 परिक्षेपी समितिगुप्सिविराधकंपति तिरस्कारोति. कोऽर्थः? कदाचित् कश्चित् समितिगुप्ति अज्ञानितया स्खलति, तदा ३६ For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy