________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्यघनसूत्रम्
||६२५||
=
www.kobatirth.org
[अह] हवे [चउदसहि] चौद [ठाणेहि] स्थानोने विषे (वट्टमाणे उ) रहेतो (संजय) मुनि [अविणीर] अविनीत [बुच्चाइ] कद्देवाय [3] बळी (सो) ते अविनीत [निव्वाणांच] निर्वाणने [न गच्छइ] पामतो नथी. ६
Acharya Shri Kailassagarsuri Gyanmandir
व्या० - अथ चतुर्दशसु स्थानेषु वर्तमानः संयतोऽविनीत उच्यते स चाविनीतो निर्वाण मोक्षं च न गच्छति, न प्राप्नोति अथवा निर्वाण निर्वाणकारणं ज्ञानदर्शनचारित्रलक्षणं रत्नत्रयं सुखकारणं न प्राप्नोति अत्र 'चतुर्दशसु स्थानेषु' इति सप्तम्यर्थे प्राकृतत्वानीयाबहुवचनं ॥ ६॥ अथ तानि चतुर्दशस्थानानि विभगाधामिराह
हवे चतुर्दश स्थानोमां वर्तनारी संयत = मुनि = अविनीत कहेवाय ले अने ते अविनीत निर्वाण =मोक्षने पामतो नयो. अथवा निर्वाणना कारणभूत ज्ञानदर्शनचारित्ररूप रत्नत्रय के जे परमसुखनां कारण छे तेने नयो पामतो. अत्रे 'चतुर्दशम स्थानेषु' एम सप्तमी जोइए तेना स्थानमां तृतीया बहुवचन निर्देश कर्यो ते प्राकृतमां सप्तमी स्थाने तृतीया यह शके छे. ६
उपर निर्दिष्ट करेलां चउद स्थानो ऋण गाथावडे निरूपण करी दर्शावे छे.
कोही वह । पबंधं च पकुच्चः ॥ निचिज्ञमाणो बम । सुयं लघ्घूण मजड़ ||७|
अवि पापरिक्खेवी । अवि नितेसु कुप्पड़ || सुप्पियत्सावि मित्तस्स | रहे भासह पावगं ||८|| पनवाई दृहिले । धद्वे द्वे अणिग्गहे ॥ अमंविभागी अवियते । अविणीपति बुच्चई ||९|| अभीक्षण=वारवार-कोथी थाय छे, अने प्रबंध = उत्तरोत्तर प्रकुपितज रह्या करे छे; मित्र जेबो जणाता छतां बसे है, अर्थात मैत्री त्यजी दे छे. श्रुत=शास्त्राध्ययन पामीने पण मद गर्भ धारण करे छे. पाप वढे बीजानो निंदक पण थाय छे भने मचना उपर
For Private and Personal Use Only
भावांतर अध्य०११
॥६२५॥