SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यन सूत्रम ॥६२४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [बुधइ] कद्देवाय छे. ५ व्या०- पुनरेतादृशः शिक्षाशील उच्यते, एतादृशः कः ? यः सर्वथा अशीलो न स्थात्, न विद्यते शीलं यस्य सः अशीलः शिलरहित इत्यर्थः पुनर्यो विशीलो न स्यात्, विरुद्धशीलो विशीलः, अतीचारैः कलुषितत्रतो न स्यात्. यः पुनरतिलोलुपोडातरसास्वादलंपटो न स्यात्, अथवा अतिलोभसहितो न स्यात्, पुनर्योऽक्रोधनः क्रोधेन रहितः स्यात्, पुनर्यः सत्यरतिः स्यात् स शिक्षाशीलः स्यादित्यर्थः हास्यवर्जनं १, दांतत्वं २, परममनुद्घाटनं ३, अशीलवर्जनं ४; विशीलवर्जनं ५, अतिलोलुपत्वनिषेधनं ६, क्रोधस्य अकरणं ७, सत्यभाषणं ८ च एतैरष्टभिः प्रकारैर्बहुश्रुतत्वं स्यादिति भावः ||५|| अथ अबहुश्रुतत्वबहुश्रुतत्व हेत्वोरविनीतविनीतयोः स्वरूपमाह पुनरपि जे आवो होय ते शिक्षाशील कहेवाय. केवो होय? जे सर्वथा अशील=शीलरहित न होय तेम जे विशीलल= विरुद्ध| शील= अतिचारवडे कलुषित व्रत न थयो होग, बळी जे अति लोलुप=अति रसास्वादलंपट न होय, अथवा अति लोभयुक्त न होय, विळी जे अक्रोध न=क्रोध रहित तथा सत्यरतिं, अर्थात् सत्यमां दृढ प्रीतिवाळो होय ते शिक्षाशील थाय. हास्य वर्जनः दांतत्व, पर मर्मोनुं अ कथन, अशील वर्जन, विशील त्याग, अति लोलुपपणांनो निषेध, क्रोध न करवो. तथा सत्य भाषण; आ आठ प्रकारे | बहुश्रुत पशुं थाय छे. एवो बेय गाथानो भावार्थ छे. ५ हवे बहुश्रुतना तथा बहुश्रुतताना हेतु अविनीत तथा विनीत ए बेयनां स्वरूप कहे छे. अह चउदसहिठाणेहिं । वट्टमाणे 3 संजए || अविणीए बुच्चई सो उ । निव्वाणं च न गच्छ ॥६॥ For Private and Personal Use Only भाषांतर अध्य०११ ॥ ६२४||
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy