________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययनसूत्रम्
।।६१९ ।।
www.kobatirth.org
सांभळी, अर्थात् श्रोत्रद्वारा हृदयमां अवधारण करीने, च- पुनः राग तथा द्वेषने छेदीने; सुभाषित कें? सुकथित=सम्यकप्रकारे उपमायुक्त दृष्टांत सहित कहेवायलं तथा अर्थपदोपशोभित=कहेवा धारेला अर्थतुं निरुपण करवामां समर्थ पदोथी शोभीतुं. [श्रीमहावीर देवना सुभाषितना विशेषण छे] 'एम हुं बोलुं हुं.' आ वचन सुधर्मास्वामीनुं जंबूस्वामी प्रत्येनुं छे. ||३७||
Acharya Shri Kailassagarsuri Gyanmandir
इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायामुपाध्याय श्रीलक्ष्मी कीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभ गणिविरचितायां दशमाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ॥
एप्रमाणे उपाध्याय श्रीलक्ष्मीकीर्तिगणिना शिष्य श्रीलक्ष्मीवल्लभगणीनी रचेली श्रीमद् उत्तराध्ययननी वृत्तिमां दशमं द्रुप अध्ययन पूर्ण थयुं.
॥ अथैकादशमध्ययनं प्रारभ्यते ॥
अथ दशमेऽध्ययने प्रमादपरिहारार्थमुपदेशो दत्तः, स च विवेकिन एव स्यात्. विवेकी च बहुश्रुतो भवेत् अन एकादशमध्ययनं बहुश्रुनाख्यं बहुश्रुतवर्णनमुच्यते
संजोगा विपमुकस्स । अणगारस्स भिक्खुणो ॥ आयारं पाउकरिस्सामि । आणुपुविसुणेह मे ॥ १ ॥ ( संजोगा ) अर्थ प्रथम अध्ययननी प्रथम गाथा प्रमाणे समजवो.
For Private and Personal Use Only
भावांतर अध्य०११
॥६१९ ।।