________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BER
॥६१८॥
नगरे गतः, चशब्दादने वा स्थितः, पुनः कीदृशः? संयतः सम्यग्यतं कुर्वाणः, पुनः कीदृशः? बुद्धो ज्ञाततत्वः, च | HE| पुनर्हे गौतम! शांतिमार्ग त्वं बृहयेः, भव्यजनानामुपदेशद्वारेण वृद्धि प्रापयेः; अत्र कार्ये समयमात्रमपि मा प्रमादी?
भाषांतर यन सूत्रम
अध्य०१० * हे गौतम! पारनित शांत रसयुक्त थइने चर=विहरजे; संयमने सेवा. केवी रीते? गामे गयो हो अथवा नगरे गया हो के 'च' शब्द छे तेथी वनमां स्थित हो तो पण संयत सम्यक् यत्नपरायण रही तेमन बुद्ध ज्ञाततत्त्व थइ अने शांतिमार्गने तुं वृद्धि पमाडजे
| ॥६१८॥ अर्थात् भव्यजनोने उपदेश करी जगत्मा विस्तारजे; आ कार्यमा समयमात्र पण प्रमाद मा करजे. ३६
बुद्धस्स निसम्म सुभासियं। सुकहियमठ्ठपओवसोहियं ।। रागं दोसं च छिदिया। सिद्धिं गए भयवं गोयमत्तिबेमि ३७ JE] [सुकदिन] सुकथित [अठ्ठपोवसोहिअ] शब्दोथो अलंकृत थयेलु (बुद्धस्स) तत्वज्ञ-महावीरस्वामीन (भासि) कथन (निस्सम्म) |JG
श्रवण करीने (भयव गोअमे) भगवान् गौतमस्वामी [राग दोसंच राग तथा द्वेषने (छिदि) जीतीने [सिद्धि' गई गए] मोक्षपदने र: पाम्या, (त्तिबाम) एम ९ कहु छु. ॥३॥
व्या०-गौतमः सिद्धि मुक्तिस्थान प्राप्तः, किं कृत्वा? बुद्धस्य श्रीमहावीरदेवस्य सुष्टु शोभनं भाषितं सुभाषित सम्यगुपदेशं निशम्य श्रोत्रहारेण हृद्यवधार्य च, पुनः रागद्वेषं च छित्वा कीदृशं सुभाषितं सुकथित, सुतरामतिशयेन शोभनप्रकारेणोपमायोगेन कथितं, तथा अर्थपदोपशोभित तथाहं तवाग्रे ब्रीमीत्यर्थः ॥ ७॥
इति द्रुमपत्राख्यं दशममध्ययनं संपूर्ण. | गोतम, सिद्धि-मुक्तिस्थाने माप्त थया. केम कराने? त कहेवाय छे. बुद्ध-श्रीमहावीर देवर्नु सुशोभन भाषितसम्यक उपदशने
For Private and Personal Use Only