________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य घनसृश्रम्
॥६१७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तर) सर्वोत्कृष्ट एवा (सिद्धि' लोभ) मोश प्रत्ये [गच्छसि] जइश तेथी (गोअम) हे गौतम! (समय) ३५
व्या०-हे गौतम! त्वं सिद्धि नामकं लोकं स्थानं गमिष्यसि प्राप्स्यसि, किं कृत्वा ? अकलेवरश्रेणिमुत्सृज्य, नविद्यते कलेवरं शरीरं येषां तेऽकलेवराः सिद्धास्तेषां श्रेणिरुत्तरोत्तर प्रशस्तमनः परिणतिपद्धतिः क्षपकश्रेणिस्तानक लेवरश्रेणिमुत्सृज्य, उत्तरोत्तरसंयमस्थान प्राप्त्योन्नतिमेव कृत्वा, कथंभूतं सिद्धिलोकं? क्षेमं परचक्रायुपद्रवरहितं पुनः कीदृशं शिवं सकलदुरितोपशमं पुनः कीदृशं? अनुत्तरं सर्वोत्कृष्टमित्यर्थः ||३५||
हे गौतम! तुं सिद्धिनामक लोके जइश, शुं करीने? अकलेवर श्रेणि= एटले जेओने कलेवर=शरीर होतां नथी एवा जे सिद्ध, तेओनी श्रेणि= उत्तरोत्तर प्रशस्त मनःपरिणामनी पद्धति अर्थात् क्षपक श्रेणिने छोडी दइ एनाथी पण आगळ वधी=एटले उत्तरोत्तर संयमस्थान पामतां पामतां उन्नति करीने क्षेम=परचक्रादिक उपद्रव रहित तेमज शिव = सकल दुरितनो ज्यां उपशम छे तथा अनुत्तर= सर्व उत्कृष्ट सिद्धिलोक ने तुं पामीश, माटे हे गौतम समयमात्र पण प्रमाद मा करजे. ३५
बुद्धे परिनिधुडे चरे । गामगए नगरे च संजए ॥ संतिमग्गं च ब्रूहए । समयं गोयम मा पमायए ||३६|| [गाम] गाम [नगरे व] नगरने विषे रहेलो [मंजर] संयत तथा [बुद्धे] तत्वज्ञ वो [तु] तु [परिनियुडे] कपायथी शांत थो थको (च) चारित्रनु सेवन कर [च] तथा (सतिमग्ग) मोक्षमार्गने [वृहन] वृद्धि पमाड ते माटे [गोयम] हे गौतम! [समय ] समयमात्र [न पमायण) प्रमाद कर नहिं ३६
व्या०-हे गौतम! परिनिर्वृतः शांतरससहितः सन् चर? संयमं सेवस्व ? कीदृशः ? ग्रामे गतो ग्रामगतः च पुन
For Private and Personal Use Only
भाषांतर अध्य०१०
॥६१७॥