SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य घनसृश्रम् ॥६१७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तर) सर्वोत्कृष्ट एवा (सिद्धि' लोभ) मोश प्रत्ये [गच्छसि] जइश तेथी (गोअम) हे गौतम! (समय) ३५ व्या०-हे गौतम! त्वं सिद्धि नामकं लोकं स्थानं गमिष्यसि प्राप्स्यसि, किं कृत्वा ? अकलेवरश्रेणिमुत्सृज्य, नविद्यते कलेवरं शरीरं येषां तेऽकलेवराः सिद्धास्तेषां श्रेणिरुत्तरोत्तर प्रशस्तमनः परिणतिपद्धतिः क्षपकश्रेणिस्तानक लेवरश्रेणिमुत्सृज्य, उत्तरोत्तरसंयमस्थान प्राप्त्योन्नतिमेव कृत्वा, कथंभूतं सिद्धिलोकं? क्षेमं परचक्रायुपद्रवरहितं पुनः कीदृशं शिवं सकलदुरितोपशमं पुनः कीदृशं? अनुत्तरं सर्वोत्कृष्टमित्यर्थः ||३५|| हे गौतम! तुं सिद्धिनामक लोके जइश, शुं करीने? अकलेवर श्रेणि= एटले जेओने कलेवर=शरीर होतां नथी एवा जे सिद्ध, तेओनी श्रेणि= उत्तरोत्तर प्रशस्त मनःपरिणामनी पद्धति अर्थात् क्षपक श्रेणिने छोडी दइ एनाथी पण आगळ वधी=एटले उत्तरोत्तर संयमस्थान पामतां पामतां उन्नति करीने क्षेम=परचक्रादिक उपद्रव रहित तेमज शिव = सकल दुरितनो ज्यां उपशम छे तथा अनुत्तर= सर्व उत्कृष्ट सिद्धिलोक ने तुं पामीश, माटे हे गौतम समयमात्र पण प्रमाद मा करजे. ३५ बुद्धे परिनिधुडे चरे । गामगए नगरे च संजए ॥ संतिमग्गं च ब्रूहए । समयं गोयम मा पमायए ||३६|| [गाम] गाम [नगरे व] नगरने विषे रहेलो [मंजर] संयत तथा [बुद्धे] तत्वज्ञ वो [तु] तु [परिनियुडे] कपायथी शांत थो थको (च) चारित्रनु सेवन कर [च] तथा (सतिमग्ग) मोक्षमार्गने [वृहन] वृद्धि पमाड ते माटे [गोयम] हे गौतम! [समय ] समयमात्र [न पमायण) प्रमाद कर नहिं ३६ व्या०-हे गौतम! परिनिर्वृतः शांतरससहितः सन् चर? संयमं सेवस्व ? कीदृशः ? ग्रामे गतो ग्रामगतः च पुन For Private and Personal Use Only भाषांतर अध्य०१० ॥६१७॥
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy