________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययनसूत्रम्
॥६१५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अब जह भारवाहए | मा मग्गे विसमेवगाहिया || पच्छा पच्छातावए । समयं गोयम मा पमायए ॥३३॥ (जहा जेम (अबले) अशक्त (भारवादर) भारवाहक (विसमे मग्गे) विषम मार्गमां (अवगाहिआ ) प्रवेश करीने [पच्छा] पछी [पच्छाताव] पश्चात्ताप करनार [मा] म थाओ माटे (गोयम) हे गौतम! [समय ] ३३
व्या०-हे गौतम! यथा कश्विद्भारवाहको विषयं मार्गमवगाह्य विषये मार्गे स्वर्णादिभारमुत्पाट्य समे मार्गेऽबलः स्यात् स च भारवाहकः पश्चाद् गृहमागत्य पञ्चादनुतप्यते पश्चात्तापपीडितः स्यात्, कोऽर्थः ? यथा कश्चिद्भारवाहकः शिरसि कतिचिद्दिनानि यावद्विषमे मार्गे स्वर्णादिभारमुद्रहति, तदनंतरं कुत्रचित् पाषाणादिसंकुले मार्गे भारेणाक्रांतोऽहमिति ज्ञात्वा तं भारमुत्सृजति, स च भारवाहकः पञ्चाद् गृहमागतः सन् निर्धनत्वेन पश्चादनुतप्यते, पश्चासापीडितः स्यात्, तथा त्वमपि विषमं मार्ग तारुण्यादिवयोविशेष महाव्रतभारमुद्राह्य समे मार्गे यौवनात्तारे कुत्रचित्परीषहादिना स्खलन महाव्रतभारं त्यजन्नबलो भवन् पश्चादंत्ये वयस्यागतः संयमधनरहितो भूत्वा मा पञ्चादनुनप्येः, मा पश्चात्तापपीडितो भूया इति विचित्व समयमात्रमपि मा प्रमादी ? ||३३||
हे गौतम! जेम कोइ भारवाहक विषम मार्गने पार उतरीने, अर्थात् वसमा मार्गमां सुवर्णादिभार उपाडीने बळहीन बने अने ते भार वाहक पछी घरे आवी पश्चात्ताप करी पीडित थाय; अर्थ एवो छे के जेम कोइ भारवाहक माथा उपर केटलाक दिवस सूधी सुबर्णादिभार उपडी अति समो मार्ग उतर्यो तदनंतर जरा पाणा वगेरेथी खडचचडो मार्ग आवतां 'हु' तो आ भारथी थाकी गयो' एम कंटाळी ए बोजो फगावी नाखी पश्चात् घरे आवीने 'अरेरे! ए भार न नाखी दीघो होत तो केतुं सारु? आत्री रीते निर्धनताना
For Private and Personal Use Only
भाषांतर अध्य० १०
।। ६१५॥