________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययन सूत्रम
॥६१४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिन नथी पण पाछळथी तमें जिनभावी थशो ते माटे हमणां तो तमारे मारा वचनमां प्रामाण्य भाव राखीनेज वर्तवं योग्य छे. ३१ अवसोहिय कंटगापहं । उत्तिष्णोसि पर्छ महालयं ॥ गच्छसि मग्गं विसोहियं । समयं गोयम मा पमायए ॥ ३२ ॥ [क'गाप] कटकरुप भव [ अवसोहिआ ] त्याग करीने [महालय' ] मोटा [ह] मोक्षरूपी भाव मार्गमां [ उण्णो सि] आवेलो छे [विलोहिआ] ते मार्गमां [मग्ग] तेज तु' [गच्छसि ] चाले छे तेथी (गोयम) हे गौतम! (समय) ३२
व्या०-हे गौतम! त्वं महालयं पंथानमुत्तीर्णोऽसि महान् सम्यग्ज्ञानदर्शनचारित्रलक्षण आलय आश्रयो यस्मिन् स महालयस्तं महालयं, एतादृशं पंथानं राजमार्ग प्राप्तोऽसि किं कृत्वा ? कंटकपथमवशोध्य, कंटकानां बौद्ध| चरकसांख्यादीनां पंथः कंटकपंथः, आकारः प्राकृतिकः. अथवा कंटैः कृतीर्थिकैराकीर्णो व्याप्तः कुत्सितपंथाः कंकापस्तं परिहृत्य सम्यग्मुक्तिमार्ग राजमार्गमिव प्राप्तोऽसि हे गौतम! यदि विशेषेण शोधिते निरवद्ये मार्गे गच्छसि | तदा समयमात्रमपि प्रमादं मा कुर्याः ३२
हे गौतम! तमे महालय =जेमां सम्यग्ज्ञानदर्शन चारित्रलक्षण महोटो आलय [आश्रय] छे एवा पथ = राजमार्गे प्राप्त थया छो. केम करीने? कंटकपथ = कंटकरूप बौद्ध चरक सांख्यादिकना पंथने अवशोधन करीने=साफ करने, (कंटकापथ शब्दमां 'आ' कार छे ते प्राकृतने लीधे तेम थइ शके तेथी छे.) अथवा कंटक =कुतीर्थिकोए आ=आकीर्ण (व्याप्त) कुत्सित मार्ग कंटकापथ, तेने परहरी ने सम्यगू मुक्तिमार्ग= राजमार्ग जेवाने प्राप्त थयो छे, माटे हे गौतम! हवे ज्यारे विशेषतया शोधित निर्दोष मार्गे जाओ छो तो समयमात्र पण प्रमाद मा करशो. ३२
For Private and Personal Use Only
भाषांतर अध्य०१०
॥६१४॥