________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावांतर अध्य०१०
यनसूत्रम्
॥६११॥
उत्तराध्य-
IA [मित्तबंध] मित्रो तथा बांधवोने (चेय] अने [विउल] विस्तारवाळा [घणोह संचय"] धनना समूहने [अवउझिअ] तजीने [त] मते मित्रादिकने [विइअ] पुनः [मागवेसर] तुंगवेषणा कर, माटे (गोयम हे गौतम! (समय) ३०
व्य-हे गौतम! मित्रबांधवं 'अवउज्झिय' अपोह्य त्यक्त्वा च पुनर्विपुल धनौघसंचयं, धनस्योधः समूहो धनौ॥६१॥ CE | घस्तस्य संचयो राशिकरणं, तदप्यपोह्य त्यक्त्वा, 'बिइयमिति' द्वितीयवारं पुनरित्यर्थः, तन्मित्रयांधवधनौघसंचयादि
मा गवेषयेत् , तस्मात्समयमात्रमपि मा प्रमादी:? ॥३०॥ हे गौतम! मित्र तथा बांधवोने 'अवउज्झिय' त्यजीने तेमन विपुल धनौघसंचय=पुष्कळ धन राशिने पण मनमाथी खसेडी नाखीने | वीजीवार फरीथी ते मित्र बांधव तथा धन संचयने गोततो जाइशमां आम कहीने समयमात्र प्रमाद करशो मां. ३०
नहु जिणो अज्ज दिस्सइ । बहुमए दिस्सइ मग्गदेसिए । संपइ नेयाउए पहे । समयं गोयम मा पमायए ॥३१॥ | [अज] आजे (जिणे) जिनेश्वर (न हु दीसइ) नथीज देखोता तोपण [मग्गदेसिए) मोक्षमार्गने देखाडनार (बहुमथ) देखायछे, अर्थात् | मोक्षमार्ग देखाघ (संपइ) हमणा (नेआउए) मुक्तिरुपी मार्मने विषे (गोयम) हे गौतम! (समय) ३१
व्या-पुनरपि गौतमादीन दृढीकरोति श्रीमहावीर:-हे गौतम! संप्रतीदानीं मयि विद्यमाने प्रत्यक्षप्रमाणेन गृह्यमाणे सति नैयायिके मुक्तिरूपे पथि मार्गे मा प्रमादं भवान् कुर्यात्, यद्यपि तवेदानी केवलज्ञानं नास्ति, तथाप्यहं विद्यमानोऽस्मीति सांप्रतं संशयाभावेन प्रमादस्त्याज्यः. अग्रे तु मदिरहे एतादृशा भाविनो भव्यजीवा भविष्यंति ये इति विचिंत्येत्यनुमानप्रमाणं विधाय नैयायिके मार्गे साधुधर्मे मयि च स्थिरा भविष्यति, तत्किमनुमानं कृत्वाऽप्रमा
For Private and Personal Use Only