________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandir
भाषांतर अध्य०१०
॥६१२।।
दिनः स्थिराश्च भविष्यंति तदाह-मार्ग इव मुक्तिनगरंप्रति पंथा इव देशितः कथितो मार्गदेशितः, अयं जीवदयाधर्मो उत्तराध्य
मुक्तिमार्ग इव कथितो दृश्यते, अधेदानीं जिनो न दृश्यते, कथंभूतोऽयं मार्गदेशितः? बहुमतः, यहुभिर्वहनां वा मतो यन मृत्रम
बहुमतः, अथवा बहवो मता नया यस्मिन् स यहुमतः, नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिख्दैवंभूतादिसप्तनया॥६१२॥ त्मकः, ज्ञानदशनचारित्राणि मोक्षमार्गः, अपरमते शेकांतवादित्वं, तस्मादयं जैनमतस्तु बहुमतः. एवं विधोयं मुक्ति
मार्गोऽतींद्रियार्थदर्शिनं जिनं केवलिनं विना न स्यात, तस्मादस्य बहुमतस्य मुक्तिमार्गस्थ, एवं भव्या ज्ञास्यंति चेदयं | मुक्तिमार्गोऽस्ति जिनो नास्ति, तदास्य मार्गस्य कश्चिद्वक्ताप्यासीत, न च स कश्चिद्वक्तापि सामान्यः, किंत्वस्य धर्मस्योपदेष्टा कश्चिदाप्तो जिन एव भवितुमर्हति, इति मदिरहेऽप्यप्रमादिनो भविष्यंति, संप्रति मयि केवलिनि सत्यस्मिनयायिके पधि सर्वथा प्रमादस्त्याज्य एवेति भावः. निश्चित आयो मुक्तिलक्षगो लाभो यस्मिन् स नैयायिको ज्ञानद| शनचारित्ररूपरत्नत्रयात्मक इत्यर्थः. अथ पुनरप्यस्या गाथाया अयमर्थोऽप्यस्ति-हे गौतमायेदानी भवान् जिनः केवलो Jन दृश्यते, दृश्यत इतिक्रियावलाद्भवानितिपदमनुक्तमपि गृद्यते, परं बहुभिर्भतो मान्यो ज्ञातो वा बहुमतः, अर्थात्प्र
सिद्धो मार्ग इव जिनत्वभवनमार्गो देशितो मया तवोपदिष्टः, स मार्गस्त्वया विलोक्यत एव, तस्मात् संमतीदानी | मयि जिने सति नैयायिके मार्गे मदुक्ते मार्गे समयमात्रमपि मा प्रमादीः? नधि विद्यमाने सति मयि विषये मोहाद्भ| वान् जिनोपश्चात्वं न वर्तते, जिनो भावी, तस्मादिदानी मदचने प्रमाण्य विधेयमित्यर्थः ॥३१॥ पुनरपि फरीने पण श्रीमहावीर गौतममादिकने वधारे दृढ थवा कहे छे. हे गौतम! हमणां हुं विधमान छ, अर्थात् प्रत्यक्ष प्रमाणवडे
For Private and Personal Use Only