________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्सराध्य- यनमूत्रम्
भाषांतर अध्य०१०
॥६०९॥
॥६०९॥
नगो, इत्यादिक आवाधा नाश पामे
ममा केशपार
श्रयापरशिष्यादिवर्ग प्रतियोधार्थ मुक्तं, दोषाय न भवति, तथा च प्रमादो न विधेयः. २७ हे गौतम! तने विविध नाना प्रकारना आतंक रोगो शरीरे स्पर्शशे ते क्या आतंको? अरति= चोराशी प्रकारना वातव्याधिोथी थतो वात प्रकोप जन्य चित्तनो उद्वेग, गंद-रुधिर प्रकोपथी थतां गह गुंबड, विमूचिका अजीर्ण विकारथी उद्भवतां वमन विरेचन आफरा वगेरे तत्काळ मृत्यु करनार रोगो; इत्यादिक आतंक तारा देखने पीडे छे. ते रोगोवडे पीडाता शरीरथी धर्माराधन दुष्कर बने छे ते रोगाभिभूत शरीर विशेषतया वळ घटी जवाथी नाश पामे छ; एटले ते तारुं शरीर विश्वस्त जीव रहित थइ नीचे पडे छे. अत्रे सर्वत्र 'ते' तारं एम गौतमने निर्देशी कहेवामां आव्यु पण गौतममां केशपांडुरता के इंद्रियोनी बळ हानि नथी संभवती तथापि तेनो आश्रय लइ अपर शिष्योने प्रतिबोध देवा माटे तेम कहे, ए दोष नथी; माटे प्रमाद सर्वथा न करवो. २७
वुच्छिद सिणेहमप्पणो । कुमुयं सारइयं व पाणिय ॥ से सम्वसिणेहवजिए । समयं गोरम मा पमायए ॥२८॥ (सारइ) शरदऋतु कुमुभ] कमळ (पाणि वा) जळने जेम तजी दे छे तेम (अप्पणो सिणेह) पोतानो स्नेह [बुछिद] दूर | कर [से अने पछी (सध्यमिणेहजिए.) सर्व स्नेह रहित थयो थको [गोयम] हे गौतम! (समय) २८
व्या०-हे गौतमात्मनः स्नेहं मयि विषये राग व्युच्छिधि? अपनय स्नेह? बंधनं त्यजेत्यर्थः किं किमिव? कुमुद | कमलं पानीयमिब, यथा कुमुदं पानीयं त्यक्त्वा पृथक्तिष्टति, तथा त्वमपि स्नेहं त्यक्त्वा पृथग्भवेत्यर्थः कीदृशं पानीयं?
शारदं, शरदि ऋतौ भवं शारदं अत्र पानीयस्य शारदमिति विशेषणेन मनोरमत्वं स्नेहस्य दर्शितं, स्नेहो हि संसारिणो जीवस्य मनोहरो लगति, सेशन्दोऽथशब्दार्थः, अथ त्वं सर्वस्नेहवर्जितः सन् समयमानमपि प्रमादं मा कुर्याः?२८
For Private and Personal Use Only