________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यनसूत्रम्
॥६०७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिरह ते सरीरयं । केसा पांडुरया हवति ते ॥ से चक्बले य हायई । समयं गोयम मा पमायए ||२२|| परिरइ ते सरीरथं । केसा पांडुरया हवंति ते । से घाणवले य हायई । समयं गोयम मा पमायए ||२३| परिरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से जिम्भवले य हायई । समयं गोयम मा पमायए ||२४|| परिरह ते सरीरयं । केमा पांडुरया हवंति ते ॥ से फासले य हायई । समयं गोयम मा पमाय ||२५|| परिर ते सरीरयं । केसा पांडुरया हवति ते ॥ से सव्ययले ग हायई । सत्यं गोवन मापनावर ||२३| २१ गाथा प्रमाणे अर्थ. तेमां विशेष ए के (चक्युबले अ) नेत्रनु वळ पण (हायर) हानि पामे छे, वली नासिका, जिह्वावळ स्प द्रिय बळ, हाथ, पग विगेरे सर्व अवयवोनु वळ पण नाश पामें के माटे हे गौतम! समयमात्र प्रमाद न करवो. २२-२३-२४-२५-२६
मा० - गाथायाः पूर्वार्धस्यार्थः पूर्ववद ज्ञेयः, तत्पूर्वसत्कं चक्षुर्बलं हीयते, तद्धानौ च धर्मकरणं दुर्लभं ज्ञात्वा मा प्रमादं कुर्याः ॥ २२ ॥ तत्पूर्व सत्कमपि घाणवलं नासाधलं हीयते, तस्मान्नसायले सति त्वया सुरभिरभिगंधग्रहणेन विषये रागक्षेषकरणवेलायां प्रमादो न विधेयः ||२३|| तत् जिहाबलं हीयते, यादृशं तरुणावस्थायां भवेत्ताहां वृद्धावस्थायां न स्यात्, तस्माज्जिह्वायले सति स्वाध्यायादिधर्मक्रियायां प्रमादं मा कुर्याः ? ||२४|| तत्स्पर्शवलं शरीरवलं हीयते, यादृशं यौवने शरीरवलं भवेत्तादृशं जरायां न स्यात् तस्माद्धर्मानुष्ठानादौ प्रमादं मा कुर्याः ? ||२५|| ततरुणावस्थासत्कं सर्वयलं करचरणदंतादीनां बलं हीयते, तस्मात्समयमात्रमपि त्वं मा प्रमादीः ? ||२६|| आ पांचे गाथाना पूर्वार्द्धनो अर्थ तो पूर्वनी एकवीशमी गाथा प्रमाणे जाणी लेवो. विशेष कहे छे ते पूर्वे हतुं तेवुं चक्षुर्बळ हीन
For Private and Personal Use Only
भाषांतर अध्य०१०
||६०७ ||