SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यनसूत्रम् ॥६०७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिरह ते सरीरयं । केसा पांडुरया हवति ते ॥ से चक्बले य हायई । समयं गोयम मा पमायए ||२२|| परिरइ ते सरीरथं । केसा पांडुरया हवंति ते । से घाणवले य हायई । समयं गोयम मा पमायए ||२३| परिरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से जिम्भवले य हायई । समयं गोयम मा पमायए ||२४|| परिरह ते सरीरयं । केमा पांडुरया हवंति ते ॥ से फासले य हायई । समयं गोयम मा पमाय ||२५|| परिर ते सरीरयं । केसा पांडुरया हवति ते ॥ से सव्ययले ग हायई । सत्यं गोवन मापनावर ||२३| २१ गाथा प्रमाणे अर्थ. तेमां विशेष ए के (चक्युबले अ) नेत्रनु वळ पण (हायर) हानि पामे छे, वली नासिका, जिह्वावळ स्प द्रिय बळ, हाथ, पग विगेरे सर्व अवयवोनु वळ पण नाश पामें के माटे हे गौतम! समयमात्र प्रमाद न करवो. २२-२३-२४-२५-२६ मा० - गाथायाः पूर्वार्धस्यार्थः पूर्ववद ज्ञेयः, तत्पूर्वसत्कं चक्षुर्बलं हीयते, तद्धानौ च धर्मकरणं दुर्लभं ज्ञात्वा मा प्रमादं कुर्याः ॥ २२ ॥ तत्पूर्व सत्कमपि घाणवलं नासाधलं हीयते, तस्मान्नसायले सति त्वया सुरभिरभिगंधग्रहणेन विषये रागक्षेषकरणवेलायां प्रमादो न विधेयः ||२३|| तत् जिहाबलं हीयते, यादृशं तरुणावस्थायां भवेत्ताहां वृद्धावस्थायां न स्यात्, तस्माज्जिह्वायले सति स्वाध्यायादिधर्मक्रियायां प्रमादं मा कुर्याः ? ||२४|| तत्स्पर्शवलं शरीरवलं हीयते, यादृशं यौवने शरीरवलं भवेत्तादृशं जरायां न स्यात् तस्माद्धर्मानुष्ठानादौ प्रमादं मा कुर्याः ? ||२५|| ततरुणावस्थासत्कं सर्वयलं करचरणदंतादीनां बलं हीयते, तस्मात्समयमात्रमपि त्वं मा प्रमादीः ? ||२६|| आ पांचे गाथाना पूर्वार्द्धनो अर्थ तो पूर्वनी एकवीशमी गाथा प्रमाणे जाणी लेवो. विशेष कहे छे ते पूर्वे हतुं तेवुं चक्षुर्बळ हीन For Private and Personal Use Only भाषांतर अध्य०१० ||६०७ ||
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy