________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
भाषांतर अध्य०१०
॥६०६॥
| (ते] तासरीरयशरीर [परिझरह] सर्व प्रकारे जीर्ण थाय छे तथा [ते] तारा [केसा) केशो (प'डरया) वृद्धावस्थाने लीधे श्वेत || उत्तराध्य हवंति थाय छे [अ] तथा से] ते [सोअप्पते] श्रवणेंद्रियनुं बळ [हायइ हानि पामे छे माटे [गोयम हे गौतम! समय) २१ । यन सुनमा
व्या०-हे गौतम! ते शरीरकं परिजीयति, परि समंतात्सर्वप्रकारेण वयोहानिजरथा जीर्णत्वमनुभवति, तव ॥६०६॥
पुनः केशाः पांडुरकाः श्वेता भवति, अत्र ते तवेति कथनात्प्रत्यक्षानुभवेन मंदेहो न कर्तव्यः, यथा हस्तकंकणस्यात्मदJशावलोकनं. यथा तव शरीरं तथा सर्वेषामेव ज्ञेयमित्यर्थः. से इति तच्छ्रोत्रवलं हीयते हीनं स्यात्, तच्छन्दग्रहणा. BE यच्छन्दग्रहण कर्तव्य, यत श्रोत्रयोर्थलं तरुणावस्थायां स्यात्तद् वृद्धावस्थायां हीयत इत्यर्थः. अत्र पूर्व श्रोत्रग्रहणं धर्म
श्रवणत्वख्यापनार्थ, यतो हि धर्मश्रवणादेव धर्मकरणमतिः स्यादिवर्थः, तस्मात् श्रोत्रयले सति धर्मभ्रवणादरः
कर्तव्यः, तत्र समयमात्रमपि त्वं मा प्रमादीः? ॥२१॥ साई गौतमः तारुं शरीर परिचारेकोरथी सर्व प्रकारे वयोहानिरूप जरावडे जीर्णता अनुभवे छे, तेम वळी तारा केश पांडुरक-चेत
| थइ गया छे. अहीं 'तारा' एम कहे छे तेथी प्रत्यक्ष अनुभवाता होवाथी तेमां संदेह करवा जेवू रहेतुं नथी: जेम हाथना कंकणमां Deपाताना स्वरूपर्नु अवलोकन निःशंशय थाय छे तेम तारुं तेमज बीजानां पण सर्वेना शरीर एवान समजवाना छे. ते श्रोत्रबळ शब्द| ग्रहण सामर्थ्यरूप=जे श्रवणेंद्रियनुं बळ युवावस्थामा हतुं ते पण हीन थयु. अत्रे वीजा इन्द्रियो न गणतां श्रोत्रनी प्रथम गणना की तेनो आशय एको छ के-धर्मनुं श्रवण करवाथी धर्म करवामां प्रीति थाय तेथी ज्यांसुधी श्रोत्रइन्द्रियनुं बळ क्षीण नथी थयुं तेटलामांज धर्मश्रवणमा आदर करवो, ए बावतमा समयमात्र पण तुं प्रमाद करीशमां. २१
For Private and Personal Use Only