SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययन सूत्रम् ॥ ६०२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाद मा करशो. १५ लधूण वि माणुसत्तणं । आयरियत्तं पुणरेव दुल्लहं ॥ बहवे दसुया मिलच्छुया । समयं गोयम मा पमाय ॥ १६ ॥ [माणुसत्ताण'] मनुष्यपणु ं [लधूण वि] पाम्या छतां पण [ पुणरवि] फरीने तेमां (आरिअत्त') आर्यपणु [दुल्लह] दुर्लभ हे [बहवे ] जो तो [] पर्वतादिकमां वसनारा [मिलच्छुआ] म्लेच्छ=अधर्मी तेथी करीने [गोयम] हे गौतम [समय] १६ arra - मनुष्यत्वमपि लब्ध्वा आर्यत्वमार्यदेशोत्पत्तिभावं पुनरपि दुर्लभं, यद्यपि मनुष्यत्वं जीवः प्रामांति, तदाप्यार्यदेशे मनुष्यत्वं दुर्लभमित्यर्थः यत्र देशेषु धर्माधर्मजीवाजीव विचारः स आर्यो देशस्तत्रोत्पत्तिर्दुर्लभा, पुनरपि बहवो जीवा दस्यवचौरा देशानां प्रांते पर्वतादिषु निवासकारिणस्तस्करा भवति, म्लेच्छाः के? येषां वाक् सम्यकेनापि न ज्ञायते ते म्लेच्छा उच्यंते. पुलिंदा नाहला नेष्टा । शबरा घरटा भयाः ॥ माला भिल्लाः किराताथ । सर्वेऽपि म्लेच्छजातयः ॥ १॥ तत्र च धर्माधर्मज्ञानं दुर्लभं तस्मात्समयमात्रमपि प्रमादं मा कुर्या: ? ॥१६॥ मनुष्यपणाने पामीने पण आर्यदेशमां उत्पन्न श्रवं एतो फरी पण अति दुर्लभ है. यद्यपि जीव मनुष्यत्व पाये तथापि आर्यदेशमां | मनुष्यत्व तो अत्यंत दुर्लभ छे; जे देशोमां धर्म, अधर्म, जीव, अजीव, इत्यादि विचार रह्या छे ते आर्यदेश, ए देशमा उत्पत्ति अति दुर्लभ छे, वळी घणा जीवो तो दस्यु होय छे, एटले पर्यंत देशांमां पर्वतादिस्थानोमा रहेनारा तस्करो होय छे तेम केटलाकतो जेनुं बोलवु आपणे समजी न शकीये तेवा म्लेच्छ होय छे, 'पुलिंद, नाइल, नेष्ट, शवर, वरट, भट, माल, भिल्ल तथा किरात; आ नवे म्लेच्छ जाति कहेवाय छे' एवी जातिमां धर्माधर्म ज्ञान दुर्लभज होय माटे हे गौतम! समये प्रमाद मा करो. १६ For Private and Personal Use Only भाषांतर अध्य०१० ||६०२॥
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy