________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Live
भाषांतर अध्य०१०
॥६०१॥
उत्सराध्य
व्या०-देवे देवभवे नरके नरकभवेऽधिगतः संसारी जीव उत्कृष्टमेकै कस्मिन् भवग्रहणे संवसेत् , तस्मात्समययनसूत्रम्
मात्रमपि प्रमादं मा कुर्याः? देवो मृत्वा न स्यात् , नारको मृत्वा नारको न स्यात् , एकमन्यद्भवांतरं कृत्वा पश्चात्स्या
|दित्यर्थः, तस्मादेकैकभवग्रहणमित्युक्तं. ॥१४॥ ॥६०१॥
। देवभवमां तथा नरकभवमां अधिगत प्राप्त थयेलो संसारी जीव उत्कृष्ट एक एक भव ग्रहण करतो संबसे छे, माटे समयमात्र | पण प्रमाद मा करो. देव मरीने पालो कंह देव नथी थतो, तेम नारकी मरीने नारकी नथी थवातुं. किंतु वच्चे एकाद भवांतर | पामी पछीथी यवाय तेथी एक एक भवग्रहण का छे. १४
एवं भवसंसारे । संसरइ सुहासुहेहिं कम्मेहिं । जीवो पमायबहुलो । समयं गोयम मा पमायए ॥१५॥ Bell (पव) उपर प्रमाणे (भवसंसारे आ संसारने विषे (पमाय बहलो) घणा प्रमादवाळो (जीवी) जीव (सुभासुहेहि कम्मेह) शुभा- 13t शुभ कौए करीने (संसरह) भ्रमण करे छे तेथी (गोयम) हे गीतम! (समय) १५
एवममुना प्रकारेण जीवो भवसंसारे भवभ्रमणे शुभाशुभैः कर्मभिः प्रेर्यमाणः संसरति पर्यटति. कोशो जीवः? प्रमादबहुलः, प्रमादो बहुलो यस्य स प्रमादबहुलः प्रमादवर्तीत्यर्थः, तस्मात्प्रमादस्य दुनिवारत्वं ज्ञात्वा समयमात्रमपि | प्रमादं मा कुर्याः ॥१५॥ मनुष्यत्वं प्राप्तस्याप्युत्तरोत्तरगुणाप्तिर्दुर्लभेत्याह
एम-पूर्वोक्त प्रकारे जीव, भवसंसारमा भवभ्रमणमा शुभअशुभ कर्मो वडे मेरायेलो थको संसरे छे=भटके छे. केवो जीब? |प्रमाद बहुल जीवितकाळनो अधिकांश प्रमादमांज गाळनारो; माटे प्रमादथी बचचुं बहु दुष्कर जाणीने गौतम! समयमात्र पण
For Private and Personal Use Only