SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्सराध्ययन सूत्रमा भाषांतर अध्य०१० | दुःकर्म विशेषेण धुनीहि? जीवात्पृथक्कुरु? हे गौतम! पुनर्जीवितकेऽर्थात्सोपक्रमे आयुषि बहवः प्रत्यवाया उपघातहेतवोऽध्यवसायादयो वर्तते यस्मिंस्तवहुप्रत्यवायकं, तस्मिन् बहुप्रत्यवायके समयमपि मा प्रमादं कुर्याः? अत्रायुःशब्देन निरूपक्रममायुर्भण्यते, जीवितशब्देन सोपक्रम भण्यते. एति मामोत्युपक्रमहेतुभिरतः प्रवर्त्यतया यथास्थित्यैवमनुभवमित्यायुः, तस्मिन्नायुषि निरुपक्रमे आयुषि स्वल्पपरिमाणेऽपि दुःकृतं दृरीकुरु? यद्यपि पूर्वकोटिममाणमायुभवति, तथापि देवापेक्षया स्वल्पमेव ज्ञेयमतृप्तत्वात्. यदुक्तं-धनेषु जीवितव्येषु । रतिकामेषु भारत ॥ अतृप्ताः पाणिनः सर्वे । याता यास्यंति यांति च ॥१॥ अत्र सोपक्रमनिरुपक्रमायुर्ज्ञानं केवलिन एव भवेत् ॥३॥ ॥६००॥ एम उक्त दृष्टांतथी इत्वर-सततगमन करतु-स्वल्पकाल परिमाणनुं मनुष्य आयुष्य छे माटे हे गौतम! पूर्वे करेलां दुष्कर्म रजने विशेषे करी खंखेरी नाखो-जीवथी छुटां करी नाखो. हे गौतम! जीवित-सोपक्रम आयुष्यमा घणा प्रत्यवाय उपयातना हेतुओ अध्यवसायादिक रहेला होय छे माटे समय-क्षण पण प्रमाद मा करशो. आ गाथामा आयुः शब्दथी निरुपक्रम आयुष्य कहेवाय छ तथा जीवित शब्द वडे सोपक्रम आयुष्य कहेवामां आव्यु छे. 'एति' उपक्रम हेतु वडे अनुभवाय छे ते आयुः, ते स्वल्पपरिमाणना निरुपक्रम आयुष्यमां पण दुष्कृतने दूर करो. आयुष्य तो जोके पूर्व कोटि प्रमाण छे तो पण देवोनी अपेक्षाये स्वल्प मनाय कारण के आयुष्य विषयमा सर्व अतृप्तन होय छे. का छे के-'धन, जीवित अने काम सुख; आ त्रणेना विषयमां पाणिओ हमेशा | उप्ति पाम्या विनाज गत थया छे, गत थशे अने गत थाय छे.' आ सोपक्रम तथा निरुपक्रम आयुष्य ज्ञान केवळीनेज होय छे.३ For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy