SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्सराध्यजया ग पुत्ता न हवंनि ताणं । को नाम ते अणुमनिज एयं ॥ १२ ॥ भाषांतर अधोत चेदो प्राण रक्षण देनार थता नथी, तेम भोजन करावेलो द्विजो पण निश्चये तमतम अंधता मित्र नरकमां ला जाय छै' अध्य०१४ | JE बळी जाया भार्या तथा पुत्रो रक्षण करनार थता नधीः तो तमारा ए वचनने कोण अनुमति आपे? १२ । ॥८१९॥ ___व्या०-पूर्वोक्तस्य वेदानधीत्य प्रबजितव्यमित्येतस्योत्तरं-भो तात ! वेदा अधीतास्त्राणं न भवंति, वेदामरणा-36/८१९॥ वेदपाठिनं न त्रायंते. यदुक्तं वेदविद्भिरेव-शिल्पमध्ययनं नाम । वृत्तं ब्राह्मणलणं शरणं ।। वृत्तस्थं ब्रामणं प्राहु-नैतरान वेदजीवकान् ॥१॥ पुनर्भो तत ! द्विजा ब्राह्मणा भुक्ता भोजिताः 'तमंतमे इति' तमस्तमसि नरकमिभागे राद्र रारवकादिके नयंति प्रापयात. णमिति वाक्यालंकारे. तमसोऽपि यत्तमस्नमस्तमस्तस्मिन् तमस्तमसि, ते हि ब्राह्मणा भोजिताः कुमार्गपशुबधाश्रवसेवनादौ प्रवर्तते. अतस्तड्रोजनदानं नरकहेतुकं. च पुनः पुत्रा जाता उत्पन्नास्त्राणं शरण न भवति, नरकपातान्न रक्षतीत्यर्थः. उक्तं च वेदानुगैरेव-यदि पुत्राद्भवेत् स्वर्गो । दानं धर्मो निरर्थकः । धनधान्यव्ययं कृत्वा । रिक्तं कुर्यान्न मंदिरं ॥ १॥ यह पुत्रादुलीगोधा-स्ताम्रचूडा तथैव च ॥ तेषां च प्रथम स्वर्गः । पश्चाल्लोको गमिष्यति ॥ २॥ तदा भो तात ! तव तद्वचनं को नाम पुरुषोऽनुमन्येत? सविवेकः पुमान् कः सम्यक् कृत्वा जानीने इत्यर्थः. इत्यनेन वेदाध्ययन, ब्राह्मणानां भोजनं, पुत्राणां गृहे स्थापनमेतत्त्रयस्योत्तरं दत्वा भोगान् भुक्त्वा इत्यस्योत्तरं ददतः ॥ १२ ॥ पूर्वोक्त 'वेद भणीने प्रवज्या लेवी' इत्यादि वचन- उत्तर कहे छे. भो तात ! वेदोने भणवाथी ए वेदो त्राण-शरण नथी यता. For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy