________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
यनसूत्रम्
॥७९९||
उत्तराध्य- | ज्ञानस्य एतदेव फलं, ज्ञानी विषयेभ्यो विरक्तः स्यात् , अहं ज्ञाने सत्यपि विषयेषु रमामि, तन्निदानस्यैव फलमित्यर्थः.
IDEभाषांतर ते निदान-एटले पूर्वभवमा करेला भोगाधिलापनुं आ प्रत्यक्ष अनुभवातुं (आगळ कहेवाशे तेवू) फळ थयु. ते निदान केQ? Ra अपतिक्रांत=अनालोचित=अविचारित; जे टाणे हस्तिनागपुमा आपणे बेय अनशन करवा मृता त्यारे चक्रधरनी स्त्रीनो केश अंबोडो Je! मारा पगने अड्यो तेज वखते मे निया' कयु, त्यारे तमे मने वार्यो-हे भाइ ! नियाj मा करो, कदाच थइ जाय तो मिथ्या दुष्कृत
॥७२९॥ D. देवु ? आम तमे का तो पण हुं निदानथी निवृत्त न थयो जेथी हुँ जिनोक्त धर्म जाणतां छतां पण कामभोगमा अतिशय मूर्छित छु;
इन्द्रियमुखोमां लुब्ध बन्यो. ज्ञान- फल एज के ज्ञानी विषयोथी विरक्त थाय; हुँ तो ज्ञान छतां विषयोमा रमु छ, ए नियाणानुंज फळ छे.२० नानो जहा पंकजलावसण्णो दर्छ थलं नाभिसमेह तीरं ।। एवं वयं कामगुणेसु गिद्धा । न भिक्खुणो मग्गमणुब्वयामो जेम कीचडवाला पाणीमां खूचेलो हाधी स्थल सामे देखाता तीरप्रदेशने जोवाने तीरे आवी शकतो नथी एम अमे कामगुणोमां लोलुप होइने भिक्षुना मार्गने अनुस। शकता नथी ३० __व्या०-हे साधो ! यथा नरागो हस्ती पकजलावसक्तः, अल्पजले यहुपंके अवसन्नोऽत्यंतं निमग्नस्तीरं दृष्ट्वापि न समेति, तीरस्य तटस्य अभिमुख सोऽपि तटं न प्रामोति, तीरं तुदूरतः परंतु स्थलमपि दृष्ट्वा न उच्चभूमि प्रामोति. एवममुना प्रकारेण अनेन दृष्टांतेन वयमित्यस्मादृशाः कामगुणेषु शब्दरूपरसगंधस्पर्शादिषु गृद्धाः लोभिनो भिक्षोर्मार्ग साधुमार्ग साध्वाचारं नानुव्रजामो न प्राप्नुमः, तस्मारिक कुर्मः? वयं विषयिणो जानंतोऽप्यजानंत इव जाता इत्यर्थः.
For Private and Personal Use Only