________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| कर्मी जनोए दुर्जय दुस्त्याज्य होय छे. २७ उत्सराध्य-DE
भाषांतर हत्थिणापुरमि चित्त । दणं नखई महद्रियं ।। कामभोगेसु गिद्धेणं । नियाणमसुहं कडं ।। २८॥ पनसूत्रम्
अध्य०१३ हे चित्र! हस्तिनागपुरमा महोटी ऋद्धिवाळा नरपतिने जोइने कामभोगमा लोलुप बनेला में अशुभ निदान [नियाणु"] कथु हतुं. २८116 ॥७९८॥
व्या०-हस्तिनागपुरे भो चित्र! मया निदानं कृतं. कीदृशं निदानं ? अशुभं भोगाभिलाषत्वादशुभं. किं कृत्वा? bel ॥७९८॥ नरपति सनत्कुमारचक्रिणं दृष्ट्वा. कीदृशं चक्रि गं ? महर्दिकं. कीदृशेन मया? कामभोगेषु गृद्धेन, इंद्रियसुखलोलुपेन.२८३ | हस्तिनापुरने विषये हे चित्र ! में निदान कर्यु. केवु निदान ? अशुभ, एटले भोगाभिलापने लांधे अशुभ. केम करीने ? महोटी JE) ऋद्धिवाळा नरपति सनत्कुमार चक्रीने जोइने हुँ ते वरुते कामभोगमां गृद्ध-इंद्रिय जन्य सुखमा लोलुप बनेल हतो. २८
तस्स मे अप्पडितस्स । इमं एयारिसं फलं ॥ जाणमाणोविजं धम्मं । कामभोगेसु मुच्छिओ ॥ २९ ॥ ते अप्रतिकांत=नियाणाथी निवृत्त न थयेला मने आ आवा प्रकारनु फळ मळ्यु': जे धर्मने जाणतो छतो हु कामभोगमा मूछित थयो.२९||
व्या-तस्य निदानस्य प्राग्भवकृतभोगाभिलाषस्य इदं प्रत्यक्ष भुज्यमानं एतादृशं वक्ष्यमाणं फलं जातं. कथंभू-| JE तस्य तस्य निदानस्य ? अप्रतिक्रांतस्य अनालोचितस्य. यस्मिन्नवसरे हस्तिनागपुरे आवां अनशनं कृत्वा प्रसप्ती, तदा
चक्रधरस्य स्त्रीरत्नस्य केशपाशो ममचरणे लग्नः, तदा मया निदानं कृतं, तदा त्वयाहं निवारितः, भो भ्रातस्त्वं निदान माकार्षीः, चेन्निदानं कृतं स्यात्तदा मिथ्यादुष्कृतं दातव्यं, त्वया इत्युक्तेऽप्यहं निदानान्न निवृत्त इत्यर्थः. जं इति यस्मा- | कारणात् अहं जिनोक्तं धर्म जानन् अपि कामभोगेषु सुतरामतिशयेन मूर्छितोऽस्मि, इंद्रियसुखेषु लुब्धोऽस्मि. नोचेद्
For Private and Personal Use Only