________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययनसूत्रम्
॥७९६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तं इगं तुच्छसरीरगं से । चिईगयं दहिय उ पावगेणं ॥ भज्जा य पुत्तोवि य नायआ य । दायारमनं अणुसंकनंति ||२५| | ते मृत थयेलानु एकक एकलु तुच्छ शरीर चितिगत चितामां पडेलु' करीने पावक = अग्निवडे बाळीने पछी तेनी भार्या तथा पुत्र अने ज्ञातिभ, अन्य दातार तेमनुं भरणपोषण देनार कोइ बीजाने अनुसरे छे. २५
व्या० - से इति तस्य मृतस्य पुरुषस्य तत् एककं जीवरहितं, अत एव तुच्छ असारं शरीरं, किं ? चितोगतं इमसानाग्निप्राप्तं पावके दग्ध्वा भस्मसात् कृत्वा, पश्चात्तस्य भार्या च पुनः पुत्रोऽपि च पुनर्ज्ञातयः स्वजनाः, एते सर्वे|ऽपि अन्यं दातारं सनु संक्रमंति कोऽर्थः ? यदा कचित्पुरुषो म्रियते, तदा तच्छरीरं प्रज्वाल्य तस्य स्त्रीपुत्रबधवा अन्यं स्वनिर्वाहकर्तारं धनादिदायकं सेवते, सर्वेऽपि स्वार्थसाधनपरायणा भवंति. २५
से=ते मृत थयेला पुरुषनुं ते एकक-जीवरहित होइ तुच्छ असार शरीरने चितामा राखीने, स्मशानानि गत करी, पावकवढे दाह करी - भस्मीभूत करीने पश्चात् तेनां भार्या, पुत्र तथा ज्ञाति=स्वजनो, ए बधाय अन्य दाताने गोती तेना अनुयायी बने छे. शुं का ? ज्यारे कोई पुरुष मरे त्यारे तेना शरीरने सळगावी तेना स्त्री पुत्र बांधव वगेरे पोताना निर्वाहने माटे धनादि देनारा कोइ अन्यने गोती तेने सेवे छे. सर्वे स्वार्थ साधनमां तत्पर थाय छे. २५
उवणिजइ जीवियमप्पमायं वण्णं जरा हरइ नरस्स राया || पंचालराया वगणं सुणाहि । माकासि कम्माई महालयाई हे राजा! नरनु जीवित वगर प्रमादे मृत्यु पांसे कमोंज लइ जाय छे, अने जरा वर्ण-रुपने हरे छे माटे हे पंचाळ देशना राजन् ! आ मारं वचन सांभळो, महालय-मद्दोटा महेल बंधाववा वगेरे कर्मों मा करशो, २६
For Private and Personal Use Only
我儿儿儿
भाषांतर अध्य०१३
॥७९६॥