________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययनसूत्रम् ।।७९५||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[सम्मपनीओ] कर्म संघाते है एवो तथा [असो] पराधीन एवो [सम्ब] सर्व [दुपय च] द्विपदने तथा [चउप्पय' [च] चतुष्पदने तथा [खित '] क्षेत्र [ग] घरने [धण] धनने [धन्न च] शाळी विगेरे धान्यने [चिवा] तजीने [सुंदर ] सारा [वा] अथवा [पावग' ] अशुभ एवt [पर भव] परभव प्रत्ये [पयाइ] जाय हे २४
व्या० - अशरण भावनामुक्त्वा एकत्वभावनां वदति - अयं स्वकर्मात्मद्वितीयो जीवः, स्वस्य कर्म स्वकर्म, | स्वकर्म एवात्मनो द्वितीयं यस्य स स्वकर्मात्मद्वितीयः, स्वकर्मसहितोऽयं जीवः सुंदरं देवलोकादिस्थानं वाऽथवा पापकं नरकादिस्थानं, एवंविधं परं भवमन्यलोकं अवशः सन् प्रयाति किं कृत्वा ? द्विपदं भार्यादि च पुनश्चतुःपदं गजाश्वादि, क्षेत्रं ईक्षुक्षेत्रादि, गृहं सप्तभौमिकादि, धनं दीनारादिरजतस्वर्णादि, धान्यं तंडुलगोधूमादि, नशब्दाद्वस्त्राभर णसाररत्नादि, एतत्सर्वं त्यक्त्वा हित्वा जीवः परभवे व्रजतीत्यर्थः ॥ २४ ॥ अथ मरणानंतरं पश्चात्तस्य पुत्रकलत्रादयः किं कुर्वतीत्याह
अशरण भावना कहीने हवे एकत्वभावना कहे छे-आ, पोताना कर्म रूप जेने बीजो सहाय छे एवो जीव=पोतानुं कर्म एन | जेने द्वितीय छे एवो जीव; सुंदर-देवलोकादि स्थान अथवा पापक नरकादि स्थान, एवा प्रकारना परभव-अन्यलोकने अवश बनीने पामे छे. केम करीने? द्विपद-भार्यादिक मनुष्योने तथा चतुष्पद हाथी घोडा वगेरेने, क्षेत्र - शेरडीना खेतरो, गृह-सात सात माळनी महेलातो, धन- सोनारूपाना नाणां, धान्य-घडं चोखा वगेरे; 'च' शब्दयी वस्त्र आभरण रत्न इत्यादि सर्वने खजीने जीव परभवे जाय छे. २४ हवे मरणने अनंतर तेना स्त्रीपुत्रादिक शुं करे छे ? ते कहे छे
For Private and Personal Use Only
भाषांतर अध्य०१३
।।७९५ ।।