________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भाषांतर अध्य०१३
॥७८॥
| स्थिर थयेला तथा (तस्स) ते चक्रवर्तीना [हिआगुपेहि] हितानुप्रेक्षा एवा (चित्तो) चित्र मुनि (इम) आगळ (वयण) वचन उत्तराध्य
30](उदाहरित्था) बोलता हवा. १५ यनसूत्रम
व्या०-यदा तु ब्रह्मदत्तन संभृतजीवेन चित्रजीवं साधु प्रत्युक्तं, तदा चित्रजीवः साधुश्चित्र इदं वचनं तं ब्रह्म॥७८७||
दत्तनराधिपं चक्रिणप्रति उदाजहार अवादीत्. कथंभूतं तं ब्रह्मदत्तं? पूर्वस्नेहेन कृतानुरागं, पूर्वभवबांधवप्रेम्णा विहिसप्रीतिभावं. पुनः कथंभूतं नराधिपं ? कामगणेषु विषयसुखेषु लोलुपं. कीदृशश्चित्रजीवसाधुः? धर्माश्रितो धर्ममाश्रितः. पुनः कीदृशश्चित्रः ? तस्य ब्रह्मदत्तस्य हितानुप्रेक्षी हितवांछका, हितमनुप्रेक्षते इत्येवंशीलो हितानुप्रेक्षी.॥१५॥ 30 किमुदाजहारेत्याह
। ज्यारे संभूत जीव ब्रह्मदते चित्रजीव साधु प्रत्ये वचन कह्यां त्यारे चित्रजीव साधु आ वचन ते ब्रह्मदत्त नराधिप चक्री प्रत्ये | बोल्या. ते ब्रह्मदत्त केवो? पूर्व स्नेहे करी कृत छे अनुराग जेणे एवो, अर्थात् पूर्वभवना बांधव प्रेमने लइ आ टाणे प्रीतिभाव देखाडतो तथा काम गुण-विषयोने विषये लोलुप. भित्र साधु केवा ? धर्मनो आश्रय करीने वर्त्तता तथा ते ब्रह्मदत्तना हितवांछक; हित जोवाना स्वभावबाळा. १५ शुं वचन उच्चाय ? ते कहे छे
सच विलवियं गीय । सवंनद विडत्रियं ।। सब्वे आभरणा भारी । सब्वे कैंमा दुहाहा ॥१६॥ JE| हे राजा! (सव्य) सर्व प्रकारनु (गी) गीत [विलवि] विलापतुल्य छे तथा (सव्व नह) सर्व प्रकारनु नृत्य [विड विम]
वीटबणारूप छे (सब्वे) सर्व [भाहरणा] अलंकारो (भारा) भारभूत छे, (सव्वे) सर्व प्रकारना (कामा) काम भोगो (दुहावहा)
For Private and Personal Use Only