________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ال
(भिक्खू) हे मुनि ! (इमाई) आ (भोगाई) भोगोने (भुजाहि) भोगयो कारणके (मम) मने (रोयई) भासें छे के (पवजा) प्रवज्या 0 उत्तराध्य- पाळवी (दुक्ख हु) दुःखज छे १४
भाषांतर यनसूत्रम्
अध्य०१३ ___व्या०-भो चित्र! हे भिक्षो! हे साधो ! ममैतद्रोचते, एतद् हृदये प्रतिभाति. हु इति निश्चयेन प्रव्रज्या दुःखं ॥७८६॥ वर्तते इति शेषः. दीक्षायां सुखं किमपि नास्ति. तस्मात् हे साधो! त्वमिमान् प्रत्यक्ष श्यमानान् भोगान भुंक्ष्व ? ||७८६॥
कथंभूतः सन ? नाटकै त्रिशद्विधैः, गीताधर्वशास्त्रोक्तः, वादित्रैर्भरतशास्त्रोक्तम॒दंगादिभिस्तथा नारीजनैः परिवृतः सन् विषयसुखान्यनुभव ? अत्र नारीजनानामेव ग्रहणं कृतं, अन्येषां गजाश्ववस्त्रासनद्रव्यादीनां ग्रहणं न कृतं, तत्तु तस्य स्त्रीलोलुपत्वात् , मर्वविषयेषु स्त्रीणामेव प्राधान्यात. ॥ १४ ।।
हे चित्र ! हे भिक्षा ! हे साधो ! मने तो आ रुचे छमारा हृदयमा एम भांसे छे के निश्चये प्रवज्या दुःखज छे. दीक्षामा सुख कंह पण नथी; ते माटे हे साधो ! तमे आ प्रत्यक्ष देखाता भोगाने भोगवो. केवा थइने? वत्रीश प्रकारना नाद्यो, गांधर्व शास्त्रोक्त 16 गीतो गायनो, भरत शास्त्र वर्णित मृदंगादि वादिनो तथा नारीजनोवडे परिवारित बनीने विषयसुखोने अनुभवो. अत्रे नारीजनो-JE
मुंज ग्रहण कर्यु, अन्य हाथी घोडा वस्त्र आसन इत्यादिक द्रव्योनुं ग्रहण न कर्यु ते तो तेना स्त्रीलोलुप पणाने लीधे, केमके सर्व विषयोमा स्त्रीओमुंज प्राधान्य छे. तं पुव्वनेहेण कयाणुरायें । नराहिवं कामगुणेसु गिद्धं ॥ धम्भस्सिओ तस्स हिआणुपेही । चित्तो इमं बयणेमुदाहरित्या (पब्वनेहेण) पूर्वना स्नेहे करीने [कयाणुराग] रागयुक्त [गिद्धि] लुब्ध थयेला [त] ते (नराहिय) नराधिपने धम्मस्सिओ] धर्ममा
الاعلان الشكايات في
في
الحاشا قناتنا
For Private and Personal Use Only