________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहं ? पांचालदेशनां गुणा इंद्रयविषयाः शब्दरूपरसगंधस्पर्शास्तैरुपपेतं पांचालगुणापपेतं. च पुना रम्या रमणीया उत्तराध्या
भाषांतर ममावसथाः प्रासादाः प्रवेदिताः प्रकर्षेण वेदिताः प्रवेदिताः प्रकटाः संति. तानपि त्वं प्रशाधीति शेषः. मम वाकिपनसत्रम
DEअध्य०१३ रत्नपुरस्सरैर्देवैरुपनीताः प्रसादाः, ते के प्रासादाः ? उच्च १, उद्य २, मधु ३, कर्क ४, ब्रह्म ५, एते पंच प्रासादा यत्र ॥७८५।। चक्रिणो रोचंते तत्रैव वार्धकिरत्नेन चक्रिसूत्रधारेण विधीयते इति वृद्धा आहः. तस्मादत्रेदं गृहमिति पृथगुक्तमस्ति.
॥७८५॥ पांचालानां गुणग्रहणं तु अत्युदीर्णत्वात. अन्यथा भरतक्षेत्रस्य सारं तदगृहेऽस्त्येव. ॥ १३ ॥
वळी ब्रह्मदत्त चक्री साधुने निमंत्रण करे छे-पूर्वनामथीज संबोधोने कहे छे-हे चित्र ! तमे आ मारा प्रभूत-पुष्कळ धन सहित गृह प्रतिपालन करो; घरमा रहीने सुख भोगवो. अथवा 'चित्रधनप्रभूत' एक पदमानी नाना प्रकारनां प्रभूत-पुष्कळ धन जेमां | भरेल छे एवं, (घरर्नु विशेषण) मारुं मंदिर छे ते तमे स्वीकारो. गृह के छ ? पांचाल देशना गुण-विविध भोगपदार्थोथी उपेत=
संयुक्त; तथा रम्य मनोहर मारा आवसथ मासाद-महेलातो छे तेने पण तमे साचवो अने उपयोगमा ल्यो; [एटलं शेष उमेरg.] Pel मारे माटे वार्धकिरत्न प्रभृति देवोए तैयार करी आणी आपेला प्रमादो जेवा के-उच्च १, उदय २. मधु ३, कर्क ४ तथा ब्रह्म ५,
ए पांच प्रासादो छे. जे चक्रीने गमे त्यां वार्धकिरत्न चकि मूत्रधार निर्मे छे, एम वृद्धो कहे छे. तेथीज अहीं 'आ घर' एम पृथक् | | कहेलं छे. पांचाळना गुणोनुं गृहण उत्कृष्टता देखाडवा करेलुं छे अन्यथा आखा भरतक्षेत्रनी सारभूत वस्तुओ चक्रिना घरमां होयज. JE नहिं गीएहिं ये वाइएहिं । नारीजगाइं परिवारयते ॥ भुंजाहि भोगाइ इमाइ भिक्खु । मम रोयेई पञ्चजा हु दुक्खं
(नहेहि) नाटकोबढे (गीएहि अ) संगीतवडे (वाइपहि) वाजिनीवडे तथा (नारीजणाइ) स्त्रीजनोवडे (परिवारयता) परिवारेला एवा
For Private and Personal Use Only