________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्थेहि कामेहिं उ उत्तमेहिं । अप्पाया मम पुण्णफलोवैवेए ॥ १० ॥ उसराध्य-DEL HEI (सव्व) सर्व (सुचिण्ण) शुभ आचरण (नराण) मनुष्योने [सफल] सफळज छ (कडाण) करेला (कम्माण) कर्मोथी (मुक्खु) मोक्षBE
भाषांतर यनसूत्रम् EVI(न अत्थि) थतोज नथी तेथी (म) मारो [आषा] आत्मा (उत्तमेदि) उ-म एवा (अत्थेहि) अर्थवडे (य) तथा (कामेहि) कामभोग
अध्य०१३ 3८| बडे (पुग्नफलोववेए) पुण्यना फळवडे युक्तज हता. १० ॥७८०॥
॥७८०॥ ___ व्या०-हे राजन् ! नराणां सुचीर्ण सम्यक्प्रकारेण कृतं संयमतपःप्रमुखं सर्व सफलमेव वर्तते, नराणामित्युप-10 लक्षणत्वान् सर्वेषामपि सफलं भवति. यतः कृतेभ्यः कर्मभ्यो मोक्षो नास्ति जीवैः कृतानि कर्माण्यवश्यं भुज्यंते, प्राकृतत्वात् पंचमीस्थाने षष्टी. कृतानां कर्मणां मोक्षो नास्ति, युटुक्त-कृतकर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अव
श्यमेव भोक्तव्यं । कृतं कर्म शुभाशुभं ॥१॥ तस्मान्ममाप्यात्मा अथव्यैः पुनः कामविषयसुग्वैः पुण्यफलैरुपेतो Je वर्तते. कीदृशैरथैः कामैः? ऊत्तममनोहरैः. अथवा कीदृशैः कामैः? अयं प्रार्थनीयैः, अर्थ्यते प्रार्थ्यते जनैरित्याः ,
तेरथ्यरित्यनेन चित्रजीवेन साधुनोक्तं मयापि सर्वेन्द्रियाणां सुखानि द्रव्याणि च पुण्यफलानि प्राप्तानीति. इति त्वया
न ज्ञातव्यं यदनेन किमपि सुकृतफलं न लब्धमस्तीति भावः ॥ १० ॥ तदेव सूत्रकारो गाथया आहRa हे राजन् ! नर-मनुष्योए सम्यमकारे आचरेलुं तपःसंयमादि सर्व सफळज होय छे. नर पद उपलक्षण मात्र छे एटले सर्वे
जीवोनुं पण सफळज होय, कारण के-कृत कर्मथी मोक्ष नथी; अर्थात् जीवोए करेलां कर्म अवश्य भोगवबांन पडे, [पाकृतमा JE पंचमी स्थाने षष्ठी विभक्ति छे.] करेलां कर्मोनो एमने एम छुटकारो थतो नथी. कह्युछे के–'करेलां कर्मोनो करोडो कल्पे पण
For Private and Personal Use Only