________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ser
भाषांतर अध्य०१३
॥७८१॥
उत्तराध्य.
Joril क्षय थतो नथी. करेलुं शुभ अथवा अशुभ कर्म अवश्य भोगवयु पडे छे? ते कारण माटे मारो पण आत्मा अर्थ-द्रव्यो तथा काम पनसूत्रम
विषयसुख इत्यादि कर्मफळोवडे उपेत युक्त छे. अर्थ तथा काम केवा? मनोरम सुंदर; अथवा अर्थ्यलोकोए इच्छवा योग्य एवा
काम-विषय मुखोपभोग; चित्र साधुए कयु के-में पण सर्वंद्रियोने सुखोत्पादक द्रव्यरूप पुण्य फळो प्राप्त कर्या छे. एटले तें एम न ॥७८१॥ समजवु के-आपणे तो मुकृत फळ कंइज नथी मेळव्यु. १० एज अर्थ सूत्रकार गाथावडे निरूप करे छे.
जाणासि संभूय महाणुभागं । महट्टियं पुण्णफलोवेयं ॥
चित्तंपि जाणोमि तहेव रायं । इदी जुई तस्सवि य प्पभूया ॥ ११ ॥ (संभूअ) हे संभूत ! (महाणुभाग) मोटा महात्म्यवाळो (महिट्टिय) मोटी ऋद्धिवाळो (पुण्णफलोव) पुण्यफळवाळो (जाणासि) | मानो छो (तहेव) तेज प्रमाणे (राय) हे राजा (चित्तं पि) मने चित्रने (जाणाहि) जाणो (अ) कारण के (तस्ल वि) तेने तेमज
मारे (डी) ऋद्धि (जुर) कांति (प्पभूआ) धणी हती. ११ all पूर्वनाम्ना ऋषिर्वदति-हे संभूतमहाराज! यथा त्वमात्मानं महानुभागं तथा महद्धिकं तथा पुण्यफलोपपेतं जानासि,
तथा चित्रमपि मामपि तादृशमेव जानीहि? महान अनुभागो यस्य स महानुभागस्तं महानुभागं बृहन्माहात्म्यं. तथा महती ऋद्धिर्यस्य स महद्धिः, महदिरेव महर्द्धिकस्तं महार्दिकं विशाललक्ष्मीकं, पुण्यफरेन उपपेतस्तं एतादृशं. ऋद्धिविपदचतुष्पद्धनधान्यादिसंपत्तिः, द्युतिर्दीप्तिस्तस्य चित्रस्यापि, अर्थान्ममापि प्रचुरा वर्तते इति जानीहि? चशब्दोऽत्र यस्मादर्थे. इह वृद्धसंपदाया-यथा निदानसहितः संभूतसाधुश्चक्रवर्त्य भूत, तथा चित्रसाधुनिदानरहित एकस्य श्रेष्टि-11
For Private and Personal Use Only